________________
भावानाम्
4 / 2)। स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकार-स्थितिलक्षणपरिणामेन अर्थक्रिया-उपपत्तिः अविरुद्धा (स्याद्वादमंजरी, का. 5, पृ. 26 ) 1 51. सत्त्वम् अर्थक्रियाकारित्वेन व्याप्तम् (न्यायवतारवार्तिक- वृत्ति, का. 34, पृ. 87 ) । अस्तित्वं हि किल द्रव्यस्य स्वभाव: ( प्रवचनसार - 2 / 96 टीका ) । अर्थक्रियाकारित्वस्य भावलक्षणत्वात्.....अर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सां व्यावर्तयेत् (स्याद्वादमंजरी, का. 26, पृ. 234 ) 1
52. त्रिलक्षणाभावतः अवस्तुनि... अर्थक्रिया अभावात् (धवला-4/1/45, पृ.-142)। पूर्वापरस्वभावत्यागोपादानस्थितिलक्षणो हि परिणामः, न पूर्वोत्तरक्षणविनाशोत्पादमात्रं स्थितिमात्रं वा प्रतीत्यभावात् । स च क्रमयौगपद्य-योर्व्यापकतया संप्रतीयते ... ते च निवर्तमाने अर्थक्रियासामान्यं निवर्तयतः, ताभ्यां तस्य व्यापकत्वात् (लघीयस्त्रय - 2 / 8, पृ. 4)। वस्तुनो हि लक्षणम् अर्थक्रियाकारित्वम् (स्याद्वादमंजरी, का. 14, पृ. 124 ) । यदेव अर्थक्रियाकारि, तदेव परमार्थसत् (त. श्लोकवार्तिक- 1 / 1 सूत्र, श्लोक. 154) । 53. अर्थक्रियासमर्थं हि परमार्थसत्- अंगीकृत्य (लघीयस्त्रय-2/8, पृ. 4)। वस्तुनो हि लक्षणम् अर्थक्रियाकारित्वम्- (स्याद्वादमंजरी, का. 14, पृ. 124 ) । यदेव अर्थक्रियाकारि, तदेव परमार्थसत् (त. श्लोकवार्तिक- 1 / 1 सूत्र, श्लोक 154)। न च अर्थक्रियारहितं वस्तु सत्, खरश्रृंगवत्, अर्थक्रियाकारिण एव वस्तुनः सत्त्व-उपपत्तेः ( तू. श्लोकवार्तिक - 5/ 31,1 435)
54. द्रष्टव्यः राजवार्तिक- 5/7/3, 5/39/2, त. श्लोकवार्तिक 5 / 22, धर्मादीनां येनात्मना भवनं स परिणाम:... स द्विविध:, अनादिः आदिमांश्च ।... द्रव्याथिक - पर्यायार्थिकनयद्वयविवक्षावशात् सर्वेषु धर्मादिद्रव्येषु स उभयः
परिणामोऽवसेयः। अयं तु विशेष : धर्मादिषु चतुर्षु द्रव्येषु अत्यन्तपरोक्षेषुअनादिः आदिमांश्च परिणामः आगमगम्यः, जीवपुद्गलेषु कथंचित् प्रत्यक्षगम्योऽपि (त. राजवार्तिक- 5/ 42/1-4)|
55. त. राजवार्तिक- 5/38/2, सन्मतिप्रकरण-1 /2-3,
56. परीक्षामुख - 4 / 2, पंचाध्यायी-1 /315-316, क्रमेण युगपद् वा अनेकधर्मात्मकस्यैव अर्थस्य अर्थक्रियाकारित्वं प्रतिपत्तव्यम् (न्यायकुमुदचन्द्र, 2 / का. 8, पृ. 374 ) । 57. प्रमेयकमलमार्तण्ड - 4 / 10, पृ. 601, न च क्षणिकस्य वस्तुनः क्रम-यौगपद्याभ्याम् अर्थक्रियाविरोधः असिद्धः, तस्य देशकृतस्य कालकृतस्य वा क्रमस्य असम्भवात् । अवस्थितस्य एकस्य हि नानादेशकालकला-व्यापित्वं देशक्रमः,
कालक्रमश्चाभिधीयते। न च क्षणिके सोऽस्ति (प्रमेयरत्नमाला - 4 / 1 पर, पृ. 269 ) । स्याद्वादमंजरी, का. 16, (पृ. 156-158), का. 5, (पृ. 24-25),
58. न हि नित्यैकान्ते परिणामोऽस्ति (त. श्लोकवार्तिक- 5 / 22, पृ. 416 मुम्बई सं . ) । न हि नित्यस्य क्रमेण युगपद् वा सा सम्भवति, नित्यस्य एकेनैव स्वभावेन पूर्वापरकालभाविकार्यद्वयं कुर्वतः कार्यभेदकत्वात्
XXVI