________________
सरल वाक्य
1. रामः मित्रेण सह कुत्र तिष्ठति ? आचार्यः शिष्येण सह वदति । गुरुः कुमारिकया सह कथां वदति । 2. कन्यया सह सः मनुष्यः उद्यान गच्छति । किं सः मनुष्यः प्रतिदिनं कन्यया सह उद्यानं गच्छति ? अथ किम्, सः पुरुषः प्रतिदिनं सायंकाले पंचवादनसमये भ्रमणाय कन्यया सह उद्यानं गच्छति ? 3. तदा तत्रत्वम् अपि गच्छसि किम् ? अथ किम् अहम् अपि तस्मिन् एव समये उद्यानं गच्छामि ? 4. रामाय नमः । ईश्वराय नमः । नमः ते । नमस्ते । तस्मै नमः | अम्बायै नमः । 5. वृक्षात् फलं पतति । पर्वतात् वृक्षः पतितः । नगरात् जनः आगच्छति । तडागात् जलम् आनयामि । उद्यानात् पुष्पम् आनयति | आपणात् वस्त्रम् आनय ।
स्थापयति- वह रखता है । स्थापयामि – रखता हूँ । नित्यम् - नित्य । कृतम् - किया ।
स्रवति - चूता
है 1
स्थापयितुम् - रखने के लिए । मञ्चः - मेज़ |
गतः - गया ।
संस्थाप्य - रखकर ।
पाठ 25
है
1
शब्द
स्थापयसि - तू रखता है । प्रत्येकम् - हरएक । परमेश्वरम् - ईश्वर को ।
वाक्य
1. नित्यं परमेश्वरं स्मृत्वा कर्म कुरु- नित्य परमेश्वर को समरण करके कार्य कर । 2. सः मम पुस्तकं कुत्र स्थापयति- वह मेरी पुस्तक कहाँ रखता है ?
3. यत्र मंचः अस्ति तत्र सः तत् स्थापयति- जहाँ मेज़ है, वहाँ वह उसे रखता
स्थापनम् - रखना । स्थापयित्वा - रखकर । स्थापनाय - रखने के लिए । विष्टरः- कुरसी, आसन ।
आगतः - आ गया । विरोधः - मुक़ाबला |
4. सः तत्र दीपं स्थापयितुं गतः - वह वहाँ दीप रखने के लिए गया है । 5. त्वं मसीपात्रं कुत्र स्थापयितुम् इच्छसि - तू दवात कहाँ रखना चाहता है
?
83