________________
सरल वाक्य 1. श्रीरामचन्द्रस्य पत्रम् आगतम् । 2. अहं पत्रं पठामि। 3. देवदत्तः कन्दुकेन क्रीडति। 4. पश्य, सः युवा लक्ष्मणशर्मा अत्र आगतः। 5. विष्णुदत्तेन रामायणं नाम पुस्तकम् आर्यभाषायां लिखितम् । 6. तेन शूरेण व्याघ्रः हतः। 7. सः आचार्यः सदा अत्र एव निवसति। 8. यदा सः पाठशालां गच्छति तदा दशवादन-समयः भवति। 9. यदा त्वं गङ्गाजलम् आनेष्यसि तदा कूपस्य जलम् अपिआनय। 10. मध्याह्नसमयः
जातः।
पाठ 23
क्रीणति-खरीदता है। इसके पहले 'वि' लगाने से 'बेचता है' ऐसा अर्थ होता है। देखो
क्रीणति-वह खरीदता है। क्रीणासि-तू खरीदता है। क्रीणामि-खरीदता हूँ। क्रीत्वा-ख़रीदकर। सूची-सुई।
नौका-किश्ती। विक्रीणीते-वह बेचता है। विक्रीणीषे-तू बेचता है। विक्रीणे-बेचता हूँ। विक्रीय-बेचकर। समीपम्-पास।
कण्ठः-गला। वाक्य
1. अधुना आपणं गत्वा त्वं किं क्रीणासि-अब तू बाज़ार जाकर क्या खरीदता
2. अहं पुस्तकं मसीपात्रं लेखनी च क्रीणामि-मैं पुस्तक, दवात और कलम ख़रीदता
3. त्वं यत्र स्थास्यसि अहमपि तत्र स्थातुम् इच्छामि-जहाँ तू ठहरेगा, मैं भी वहाँ ___ ठहरना चाहता हूँ। 4. यत् त्वं लेखितुम् इच्छसि, तद् अत्र लिख-जो तू लिखना चाहता है, वह यहाँ
लिख। 5. नवनीतं विक्रीय घृतं च क्रीत्वा आगच्छ-मक्खन बेचकर और घी खरीदकर आ।
76
1. आगतम्-आया। 2. नाम-नामक। 3. आर्यभाषायाम्-हिन्दी भाषा में। 4. दशवादन समयः-दस बजे।