________________
स्मृत्वा - स्मरण करके ।
सदाचारः- सदाचार । स्मरति - व - वह स्मरामि - स्मरण करता हूँ ।
पाठ 22
स्मरण करता है ।
स्थान- जगह । विषये - विषय में ।
स्मरिष्यति - वह स्मरण करेगा ।
स्मरिष्यामि - स्मरण करूँगा ।
शब्द
ज्ञानम् - ज्ञान शृङ्गवेरम् - अदरक । स्मरसि - तू स्मरण करता है। गणयति - वह गिनता है।
सकलम् - सम्पूर्ण ।
शास्त्रस्य - शास्त्र का ।
चोरयति - वह चुराता है ।
वाक्य
1. सः स्मृत्वा वदति - वह स्मरण करके बोलता है ।
2. यस्य ज्ञानं नास्ति तस्मिन् विषये सः किमर्थं वदति - जिसका ज्ञान नहीं है, उस विषय में वह क्यों बोलता है ?
3. सदाचारः एव धर्मः अस्ति- सदाचार ही धर्म है।
4. शृङ्गवेरं त्वं भक्षयसि किम् - क्या तू अदरक खाता है ?
5. देवदत्तस्य स्थानं त्वं जानासि किम्-देवदत्त का स्थान तू जानता है क्या ? 6. इदानीं तु न जानामि - अब तो नहीं जानता ।
7. परन्तु स्मृत्वा वदिष्यामि - परन्तु स्मरण करके बताऊँगा ।
8. तस्य गृहम् अतीव दूरम् अस्ति - उसका घर बहुत दूर है ।
9. तत्र त्वम् इदानीं किमर्थं गन्तुम् इच्छसि - वहाँ तू अब क्यों जाना चाहता है ? 10. सः शास्त्रस्य सर्वं ज्ञानं जानाति - वह शास्त्र का सब ज्ञान जानता है 11. यदि स्वं तद् ज्ञातुम् इच्छसि तर्हि आगच्छ - अगर तू उसे जानना चाहता है, तो
1
आ ।
12. त्वं घृतं कथं पिबसि - तू घी कैसे पीता है ?
13. अहं तु न पातुं शक्नोमि - मैं तो नहीं पी सकता ।
14. पश्य अहं कथं पिबामि - देख, मैं कैसे पीता हूँ ।
1. स्मरणम् - याद । 2. विद्याभ्यासः - पढ़ना। 3. अभ्यासे कृते - अभ्यास करने पर। 4. व्यर्थं जीवनम् - ज़िन्दगी व्यर्थ है ।
73