________________
9. सः गुरु प्रणम्य अध्ययनं करोति-वह गुरु को प्रणाम करके अध्ययन करता
है।
सरल वाक्य - 1. किं त्वं तस्य गृहे तिष्ठसि ? 2. अहम् आचार्यस्य समीपं वेदं पठितुं नित्यं गच्छामि। 3. त्वं तस्मात् स्थानात् उत्थातुं न इच्छसि किम् ? 4. सः आसनाद् उत्थातुम् अपि न इच्छति। 5. त्वं कदा ग्रामं गन्तुम् इच्छसि ? 6. अहं वने गत्वा व्याघ्रं हन्तुम् इच्छामि। 7. केन सह त्वं वनं गमिष्यसि ? 8. अहम् अब रात्रौ सरदारदिलीपसिंहेन सह वनं गमिष्यामि। 9. केन दिलीपसिंहेन सह त्वं गन्तुम् इच्छसि ? 10. यः दिलीपसिंहः अमृतसरनगरे निवसति'। 11. कस्य सः पुत्रः ? 12. सः सरदारसिंहस्य पुत्रः ज्वालासिंहस्य भ्राता अस्ति ? 13. अहम् अपि तं द्रष्टुम् आगमिष्यामि। 14. देवशर्मा इदानी कुत्र गतः ? 15. यत्र विश्वदेवः गतः तत्र एव देवशर्मा अपि गतः। 16. देवदत्तः पुष्पमालां गृहीत्वा धावति। 17. किमर्थं सः धावति ? 18. सः शीघ्रं गृहं गन्तुम् इच्छति, अतः एव धावति। 19. तेन द्रव्यं दत्त्वा पठितम् । 20. परन्तु मया द्रव्यम् अदत्त्वा' एव पठितम्। 21. यदि सः वेदं पठति तर्हि त्वम् अपि वेदं पठ। 22. प्रातःकाले उत्थाय ईश्वरस्य स्मरणं' कर्तव्यम्। 23. प्रातःकाले उत्थाय विद्याऽभ्यासः' कर्तव्यः । 24. प्रातःकाले अभ्यासे कृते विद्या सत्वरम् आगमिष्यति। 25. विद्यां विना व्यर्थ जीवनम् । 26. सः तत्र गत्वा आगतः किम् ? ___1. क्या तू उसके घर में रहता है ? 2. मैं गुरु के पास वेद पढ़ने के लिए हमेशा जाता हूँ। 3. क्या तू उस स्थान से उठना नहीं चाहता ? 4. वह आसन से उठना भी नहीं चाहता। 5. तू कब गाँव जाना चाहता है। 6. मैं वन जाकर बाघ मारना चाहता हूँ। 7. तू किसके साथ वन जाएगा ? 8. मैं आज सरदार दिलीपसिंह के साथ जाना चाहता हूँ। 9. कौन से दिलीपसिंह के साथ जाना चाहते हो ? 10. जो अमृतसर में रहता है। 11. वह किसका लड़का है ? 12. देवशर्मा आज यहाँ नहीं है। 13. तू ऊपर जा, मैं नीचे जाता हूँ। 14. जलेबियाँ जल्दी ले आ।
| 721. निवसति-रहता है। 2. भ्राता-भाई। 3. द्रष्टुम्-देखने के लिए। 4. अदत्त्वा-न देकर।