________________
रेखा - लकीर । सिद्धम् - तैयार । वायुः - हवा |
स्वभावः- आदत ।
मार्जारम् - बिल्ली को ।
आकाशः- आकाश ।
पाठ 21
लोभः - लालच ।
शुद्धः - स्वच्छ ।
नगरे - शहर में ।
वेषः - पहनावा | अश्वम् - घोड़े को ।
तारकाः- तारागण ।
वाक्य
1. तव भोजनं सिद्धम् अस्ति इति त्वं जानासि किम्-तेरा भोजन तैयार है, यह तू जानता है क्या ?
2. भो मित्र ! अहं न जानामि - मित्र ! मैं नहीं जानता ।
3. एतत् ज्ञात्वा भोजनाय कथं न आगमिष्यामि - यह जानकर भोजन के लिए कैसे नहीं आऊँगा ।
4. प्रातर् एव उत्तिष्ठ व्यायामं च कुरु-सवेरे ही उठ और व्यायाम कर । 5. त्वं प्रातः वनं किमर्थं गच्छसि - तू सवेरे वन को क्यों जाता है ? 6. तत्र प्रातः शुद्धः वायुः भवति-वहाँ सवेरे शुद्ध वायु होती है ।
I
7. किं नगरे शुद्धः वायुः न भवति-क्या शहर में शुद्ध वायु नहीं होती ? 8. नगरे शुद्धः वायुः कदापि न भवति - शहर में शुद्ध वायु कभी नहीं होती 9. त्वम् अत्र सायङ्कालपर्यन्तं स्थातुं शक्नोषि किम् - तू यहाँ शाम तक ठहर सकता है क्या ?
10. सः अतीव दुर्बलः जातः, अतः गन्तुं न शक्नोति - वह बहुत ही दुर्बल हो गया है, इसलिए जा नहीं सकता ।
11. त्वम् इदानीं ज्वरितः असि, अतः अल्पम् अन्नं भक्षय - तू अब ज्वर युक्त है, इसलिए थोड़ा अन्न खा ।
12. सः किमर्थं मार्जारं ताडयति-वह बिल्ली को क्यों मारता है ?
13. सः कदा नीरोगः भविष्यति - वह कब स्वस्थ होगा ?
14. आकाशे तारकान् पश्य - आकाश में तारे देख ।
15. बालकः वने क्रीडति किम्-क्या बालक वन में खेलता है ?
69