________________
कम्
पुल्लिंग में 'किम्' शब्द के रूप 1. प्रथमा
कौन 2. द्वितीया
किसको 3. तृतीया केन
किसने 4. चतुर्थी कस्मै
किसके लिए 5. पञ्चमी कस्मात्
किससे 6. षष्ठी कस्य
किसका 7. सप्तमी
किसमें शब्द
कस्मिन्
गतः-गया। मन्दिरम्-घर, पूजास्थान। ददाति-(वह) देता है। भवति-(वह) होता है। भवामि-होता हूँ। गृहीत्वा-लेकर।
आलेख्यम्-चित्र, तस्वीर। आलिख्य-लिखकर। ददासि-(तू) देता है। भवसि-(तू) होता है। मत्वा-मानकर।
भूत्वा-होकर। वाक्य
1. कः तत्र अस्ति-वहाँ कौन है ? 2. त्वं कं पश्यसि-तू किसको देखता है ? 3. केन मार्गेण सः गतः-वह किस मार्ग से गया ? 4. कस्मै धनं ददासि-किसके लिए (को) धन देते हो ? 5. कस्मात् ग्रामात् सः आगच्छति-वह किस गाँव से आता है ? 6. कस्य एतत् पुस्तकम् अस्ति-यह पुस्तक किसकी है ? 7. कस्मिन् पुस्तके तत् आलेख्यम् अस्ति-किस पुस्तक में वह तस्वीर है ? 8. कः तत्र न गच्छति-वहाँ कौन नहीं जाता ? 9. कस्मै कारणाय त्वं धनं न ददासि-तू किस कारण धन नहीं देता ? 10. कस्मिन् स्थाने तस्य पाठशाला अस्ति-उसकी पाठशाला किस स्थान में है ?
किं कृष्णः मन्दिरं न गच्छति ? अद्य कृष्णः मन्दिरं नैव गच्छति। देवदत्तः यदि रामचन्द्राय पुस्तकं न ददाति तर्हि कस्मै ददाति ? त्वं कुत्र गत्वा इदानीम् अत्र आगतः ? मित्र, पश्य, तस्य, गृहम् अत्र एव अस्ति। मम गृहम् अत्र नास्ति। तव वस्त्रं मलिनम्। कं प्रणम्य सः आगतः ? सः गुरुं प्रणम्य आगतः।