________________
स्तोतृ-स्तुति करनेवाला। सत्कर्तु-सत्कार करनेवाला।
संस्कर्तु-संस्कार करनेवाला।
संहर्तु-संहार करनेवाला। वाक्य
1. अत्ता अन्नम् अत्ति-खानेवाला अन्न खाता है। 2. अत्रे अन्नं देहि-खानेवाला को अन्न दे। 3. ज्ञात्रा ज्ञानं ज्ञातम्-ज्ञानी ने ज्ञान जाना। 4. ज्ञात्रे नमः कुरु-ज्ञानी के लिए नमस्कार कर। 5. निहन्त्रा व्याघ्रः हतः-मारनेवाले ने शेर मारा। 6. भर्तुः सेवा कर्त्तव्या-पति की सेवा करनी चाहिए। 7. स्तोतुः स्तोत्रं श्रृणु-स्तोता की स्तुति सुन। 8. धान्यस्य विक्रेता कुत्र गतः-धान्य बेचनेवाला कहाँ गया ? 9. अध्येत्रे पुस्तकं देहि-पढ़नेवाले को पुस्तक दे। 10. अश्वस्य क्रेता अत्र आगतः-घोड़े का ख़रीदार यहाँ आया। 11. अश्वस्य चोरयिता नगरे अस्ति-घोड़े को चुरानेवाला शहर में है। 12. अन्नस्य संस्कर्ता मम गृहे अन्नं संस्करोति-अन्न का संस्कार करनेवाला मेरे
घर में अन्न को ठीक करता है। 13. व्याकरणस्य अध्येता अद्य न आगतः-व्याकरण अध्ययन करनेवाला आज नहीं
आया।
शब्द
धूमः-धुआँ।
शास्त्रम्-शास्त्र। यामि-जाता हूँ।
वसति-(वह) रहता है। वससि-(तू) रहता है। वसामि-रहता हूँ। यासि-(तू) जाता है। याति-(वह) जाता है। उदकम्-जल।
गुणः-गुण।
संस्कृत वाक्य यत्र धूमः तत्र अग्निः अस्ति। अहं तं ग्रामं गच्छामि, यत्र वेदस्य ज्ञाता वसति। तस्मै गुरवे नमः। नृपतिः शास्त्रस्य ज्ञाने द्रव्यं ददाति। यस्य बुद्धिः बलम् अपि तस्य एव । शत्रु भूपतिः जयति । अहं सायं नगराद् बहिः गच्छामि। तस्य हस्तात् माला पतिता। सः एव पर्वतः यत्र वसिष्ठः मुनिः वसति। व्याघ्रात् भयं भवति। गुरोः ज्ञानं भवति। मृगः वनात् वनं गच्छति।