________________
रामेण सह युध्यते। मुह्यति मे मनः । शरीरं जीर्यति परन्तु धनाशा जीर्यतोऽपि न जीर्यति। पक्षिणः आकाशे डीयन्ते। त्वं किमर्थं खिद्यसे। तस्य मनः क्षुभ्यति।
पाठ 56.
पंचम गण के धातु पंचम गण के धातुओं के लिए धातु और प्रत्यय के बीच में वर्तमान और भूतकाल में 'नु' चिह्न लगता है। सु-(स्नपन-पीडन-स्नानेषु) = स्नान करना, रस निकालना इ.
उभयपद
परस्मैपद वर्तमान-सुनोति, सुनुतः, सुन्वन्ति। सुनोषि, सुनुथः, सुनुथ। सुनोमि, सुनुवः-सुन्वः= सुनुमः-सुन्मः। भूत-असुनोत्, असुनुताम्, असुन्वन्। असुनोः, असुनुतम् असुनुत। असुनवम्, असुनुव-असुन्व, असुनुम-असुन्म। भविष्य-सोष्यति। सोष्यसि। सोष्यामि।
आत्मनेपद वर्तमान-सुनुते, सुन्वाते, सुन्वते। सुनुषे, सुन्वाथे, सुनुध्वे। सुन्वे, सुनुवहे-सुन्वहे, सुनुमहे-सुन्महे। भूत-असुनुत, असुन्वाताम्, असुन्वत। असुनुथाः, असुन्वाथाम्, असुनुध्वम् । असुन्वि, असुनुवहि-असुन्वहि, असुनुमहि-असुन्महि। भविष्य-सोष्यते। सोष्यसे। सोष्ये।
साथ् (संसिद्धौ) = सिद्ध होना-परस्मैपद वर्तमान-साध्नोति, साध्नुतः, साध्नुवन्ति। साध्नोषि, साध्नुथः, साध्नुथ। सानोमि, सानुवः, सानुमः।
भूत-असाध्नोत्, असाध्नुताम्, असानुवन्। असाध्नोः, असाध्नुतम्, असाध्नुत । 208| असाध्नुवम्, असानुव, असाध्नुम।