________________
भविष्य-सात्स्यति। सात्स्यसि। सात्स्यामि।
अश् (व्याप्तौ) = व्यापना-आत्मनेपदं वर्तमान अश्नुते, अश्नुवाते, अश्नुवते । अश्नुषे, अश्नुवाथे, अश्नुध्वे । अश्नुवे, अश्नुवहे, अश्नुमहे। भूत-आश्नुत, आश्नुवाताम्, आश्नुवत। आश्नुथाः, आश्नुवाथाम्, आश्नुध्वम् । आश्नुवि, आश्नुवहि, आश्नुमहि। भविष्य-अशिष्यते, अक्ष्यते। अशिष्यसे, अक्ष्यसे। अशिष्ये, अक्ष्ये।
आप् (व्याप्तौ) = व्यापना, पाना-परस्मैपद वर्तमान-आप्नोति, आप्नुतः, आप्नुवन्ति। आप्नोषि, आप्नुथः, आप्नुथ। आप्नोमि, आप्नुव, आप्नुमः। भूत-आप्नोत्, आप्नुताम्, आप्नुवन् । आप्नोः, आप्नुतम्, आप्नुत । आप्नुवम्, आप्नुव, आप्नुम। भविष्य-आप्स्यति । आप्स्यसि। आप्स्यामि।
शक् (शक्तौ) = सकना-परस्मैपद वर्तमान-शक्नोति। शक्नोषि। शक्नोमि, शक्नुवः, शक्नुमः। भूत-अशक्नोत् । अशक्नोः । अशक्नवम्, अशक्नुव, अशक्नुम। भविष्य-शक्ष्यति। शक्ष्यसि । शक्ष्यामि।
स्तृ (आच्छादने) = ढांपना-परस्मैपद वर्तमान-स्तृणेति, स्तृणुतः, स्तृण्वन्ति। स्तृणोषि। स्तृणोमि स्तृणुवः-स्तृण्वः, स्तृणुमः-स्तृण्मः। भूत-अस्तृणोत्। अस्तृणुताम् । अस्तृणोः। अस्तृणवम्। भविष्य-स्तरिष्यति।
स्त (आच्छादने)-आत्मनेपद वर्तमान-स्तणुते, स्तण्वाते, स्तण्वते। स्तणुषे। स्तण्वे । भूत-अस्तणुत। अस्तणुथाः। अस्तण्वि। भविष्य-स्तणिष्यते।