________________
24. दीप् (दीप्तौ) (आत्मनेपद) = प्रकाशना-दीप्यते। दीपिष्यते। अदीप्यत। 25. दुष् (वैक्लव्ये) (परस्मैपद) = दोषयुक्त होना-दुष्यति। दोक्ष्यति।
अदुष्यत्। 26. द्रुह् (जिघांसायाम्) = घात करना-द्रुह्यति । द्रोहिष्यति । द्रोक्ष्यति । अद्रुह्यत्। 27. नश् (आदर्शने) = नाश होना-नश्यति। नशिष्यति, नंक्ष्यति। अनश्यत् । 28. पुष् (पुष्टौ) = पुष्ट होना-पुष्यति। पोक्ष्यति। अपुष्यत्। 29. पूर (आप्यायने) (आत्मनेपद) = भरना-पूर्यते। पूरिष्यते। अपूर्यत। 30. अंश् (अधःपतने) = (परस्मैपद) गिरना-भ्रंश्यति। भ्रंशिष्यति। अभ्रंश्यत् । 31. मद् (हर्षे) = आनन्द होना-माद्यति। मदिष्यति। अमाद्यत् 32. मन् (ज्ञाने) = (आत्मनेपद) विचार करना-मन्यते। मंस्यते। अमन्यत। 33. मुह (वैचित्ये) = मोहित होना-मुह्यति। मोहिष्यति, मोक्षयति अमुह्यत्। 34. मृग
(अन्वेषणे) = ढूंढ़ना-मृग्यति। मर्गिष्यति। अमृग्यत्। 35. युज (समाधौ) = चित्त स्थिर करना-युज्यते। योक्ष्यते। अयुज्यत। 36. युथ (संप्रहारे) = युद्ध करना-युध्यते। योत्स्यते। अयुध्यत । 37. लुभ् (गायें) = (परस्मैपद) लोभ करना-लुभयति। लोभिष्यति। अलुभ्यत् 38. विद् (सत्तायाम्) = (आत्मनेपद) होना, रहना-विद्यते। वेत्स्यते। अविद्यत।
(मर्षणे) = (उभयपद) सहना-शक्यति, शक्यते।शकिष्यति, शकिष्यते।
शक्ष्यति, शक्ष्यते। अशक्यत, अशक्यत। शम् (शाम्) (उपशमे) = (परस्मैपद) शान्त होना-शाम्यति। शामिष्यति।
अशाम्यत्। 41. शुध् (शौचे) = शुद्ध करना-शुध्यति। शोत्स्यति। अशुध्यत्। 42. सिध् (सिद्धौ) = सिद्ध करना-सिध्यति। सेत्स्यति। असिध्यत्। 43. सीव् (तन्तुवाये) = सीना-सीव्यति। सेविष्यति। असीव्यत्। 44. हष् (तुष्टौ) = सन्तुष्ट होना-हृष्यति । हर्षिष्यति। अहृष्यत्।
वाक्य
स अहृष्यत्।
वह सन्तुष्ट हुआ। तौ अशाम्यताम्।
वे दोनों शान्त हुए। स उपदेशं न मन्यते।
वह उपदेश नहीं मानता। बालकाः पुष्यन्ति।
लड़के पुष्ट होते हैं। पश्य स कथं सूच्या वस्त्रं सीव्यति । तौ सीव्यतः । ते सर्वेऽपि इदानीं न सीव्यन्ति। स इदानीं स्वगृहे एव विद्यते। राजा राष्ट्राद् भ्रश्यति। आत्मा नैव नश्यति परं शरीरं नश्यति। स जलेन तृष्यति। अरे, त्वं कदा तोक्ष्यसि । तौ वने मृगान् मृग्यतः। रावणः |207)