________________
206
भूत - अशुच्यत, अशुच्यताम्, अशुच्यन्त । अशुच्यथाः, अशुच्येथाम् अशुच्यध्वम् । अशुच्ये, अशुच्यावहि, अशुच्यामहि ।
भविष्य - शोचिष्यते । शोचिष्यसे । शोचिष्ये ।
1. ऋधू 2. कुटू
3. कुप्
4. कृश्
5. क्रुधू
6. क्लूम 7. क्लिद्
9. क्षम् 10. क्षिप्
अक्लिद्यत् ।
=
8. क्लिश ( उपतापे ) (आत्मनेपद ) क्लेश भोगना - क्लिश्यते । क्लेशिष्यते । अक्लिश्यत । ( कइयों की सम्मति में यह धातु परस्मैपद में भी ' है ।) - क्लिश्यति इ . ।
अक्षाम्यत् ।
1
=
(सहने ) ( परस्मैपद) = सहना - क्षाम्यति । क्षमिष्यति, (प्रेरणे) = फेंकना - क्षिप्यति । क्षेप्स्यति । अक्षिप्यत । (बुभुक्षायाम् ) भूख लगना - क्षुध्यति । क्षोत्स्यति । अक्षुध्यत् । (संचलने) = हलचल मचना - क्षुभ्यति । क्षोभिष्यति । अक्षुभ्यत् । ( दैन्ये) (आत्मनेपद) = खेद करना - खिद्यते । खेत्स्यते । अखिद्यत । (अधिकांक्षायाम्) ( परस्मैपद) = लोभ करना - गृध्यति । गर्धिष्यति । अगृध्यत् ।
( प्रादुर्भावे) (आत्मनेपद) = उत्पन्न होना-जायते । जनिष्यते । अजायत । ( वयोहानौ ) ( परस्मैपद) = जीर्ण होना - जीर्यति । जरीष्यति, जरिष्यति । अजीर्यत् ।
11. क्षुधू
12. क्षुभू 13. खिद्
14. गृधू
15. जनू
16. नृ
17. डी
18. तुष्
19. तृप्
20. तृषु
21. त्रस्
धातु
(वृद्धौ) ( परस्मैपद) = बढ़ना - ऋध्यति । अर्धिष्यति। आर्ध्यत्। (कुट्टने ) ( परस्मैपद) = कूटना - कुट्यति । कोटिष्यति । अकुट्यत् । (क्रोधे ) ( परस्मैपद) = क्रोध करना - कुप्यति । कोपिष्यति । अकुप्यत् । ( तनू करणे) = कृश होना - कृश्यति । कर्शिष्यति । अकृश्यत् । (क्रोधे ) = क्रोध करना - क्रुध्यति, क्रोत्स्यति । अक्रुध्यत् । = थकना - क्लाम्यति । क्लमिष्यति । अक्लाम्यत् । गीला होना - क्लिद्यति । क्लेदिष्यति । क्लेत्स्यति ।
( ग्लानौ )
( आर्द्रीभावे)
22. दम् 23. दिव्
=
I
(विहायसागतौ) (आत्मनेपद) = उड़ना - डीयते । डयिष्यते । अडीयत । (तुष्टौ ) ( परस्मैपद) = सन्तुष्ट होना - तुष्यति । तोक्षयति । अतुष्यत् । (तृप्तौ) = तृप्त होना - तृप्यति । तर्पिष्यति। अतृष्यत् । (पिपासायाम् ) = प्यास लगना-तृष्यति । तर्षिष्यति । अतृष्यत् । (उद्वेगे) = कष्ट होना - त्रस्यंति । त्रसिष्यति । अत्रस्यत् । (उपरमे) = दमन करना - दाम्यति । दमिष्यति । अदाम्यत् । (क्रीडायाम् ) = खेलना - दीव्यति । देविष्यति । अदीव्यत् ।