________________
अब कुछ वाक्य नीचे देते हैं जिनको पाठक पढ़ते ही समझ जाएँगे । उनका हिन्दी में भाषान्तर देने की ज़रूरत नहीं ।
1. तेन कर्णयोः अलङ्कारः न धृतः । 2. भृत्येन हस्ते दण्डः न धृतः । 3. कुमारेण हस्ते मोदकः धृतः । 4. केशवदत्तः धनञ्जयाय धनं ददाति । 5. मनुष्यः कर्णाभ्यां शृणोति नेत्राभ्यां च पश्यति ।
निम्न वाक्यों की संस्कृत बनाइए
1. लड़का शेर को पीटता है। 2. मेरा भाई अब यहाँ नहीं है।
ज्ञानम् - ज्ञान विद्या ।
- वह जानता है ।
जानामि - मैं जानता हूँ । जानाति - विज्ञाय - जानकर । भो मित्र - हे मित्र ! व्यायामम् - व्यायाम को ।
उत्थानम् — उठना । ददासि - तू देता है ज्ञातुम् - जानने के लिए।
1
शौचम् - शौच, टट्टी | भोजनम् - भोजन ।
पाठ 10
शब्द
दानम् - दान | जानासि - तू जानता है ।
ज्ञात्वा - जानकर । जातः - हो गया । उत्तिष्ठ-उठ ।
प्रक्षालनम् - धोना । ददामि - देता हूँ ।
ददाति - वह देता है
1 प्रातः कालः - सवेरा ।
मुखप्रक्षालनम् - मुंह, धोना । कुतः - क्यों, कहाँ से ।
वाक्य
1. भो मित्र ! पश्य, प्रातः कालः जातः- हे मित्र ! देख, सवेरा हो गया ।
2. उत्तिष्ठ ! शौचं कृत्वा शीघ्र स्नानं कुरु - उठ ! शौच करके जल्दी स्नान
कर ।
3. अहं शौचं कृत्वा मुखप्रक्षालनं करिष्यामि - मैं शौच करके मुँह धोऊँगा । 4. पश्चात् स्नानं कृत्वा सन्ध्यां करिष्यसि किम् - फिर स्नान करके सन्ध्या करेगा
क्या ?
5. नहि, अहं पश्चात् व्यायामं कृत्वा स्नानं कर्तुम् इच्छामि- नहीं, मैं बाद में व्यायाम करके स्नान करना चाहता हूँ ।
33