________________
174
7. वेष्ट् (वेष्टने) = लपेटना - वेष्टते । वेष्टिष्यते, अवेष्टत ।
1
8. व्यय् (भयचलनयोः) = डरना, बेचैन होना- व्यथते । व्यथिष्यते । अव्यथत । 9. शङ्ग (शङ्गायाम्) = संदेह करना - शङ्कते । शङ्किष्यते । अशङ्कत। 10. आशंस् (इच्छायाम्) = इच्छा करना, आशीर्वाद देना - आशंसते । आशंसिष्यते ।
आशंसत ।
सीखना - शिक्षते । शिक्षिष्यते । अशिक्षत ।
13. श्लाघू (कत्थने) = 14. श्लोक् (सङ्घाते ) 15. सहू (मर्षणे )
11. शिक्ष (विद्योपादाने) 12. शुभ् ( दीप्तौ) = शोभना - शोभते । शोभिष्यते । अशोभत । स्तुति करना - श्लाघते । श्लाघिष्यते। अश्लाघत। श्लोक बनाना - श्लोकते । श्लोकिष्यते । अश्लोकत । सहना - सहते । सहिष्यते । असंहत ।
=
=
16. सेव् (सेवने) = सेवा करना, पूजा करना - सेवते । सेविष्यते । असेवत् । 17. स्तम्भ ( प्रतिबन्धे) = ठहरना - स्तम्भते । स्तम्भिष्यते । अस्तम्भत । 18. स्पर्धे ( सङघर्षे) = स्पर्धा करना - स्पर्धते । स्पर्धिष्यते । अस्पर्धत | 19. स्पन्द् (किञ्चिच्चलने) = थोड़ा हिलना - स्पन्दते । स्पन्दिष्यते । अस्पन्द्त। 20. स्वञ्च् (परिष्वङ्गे) = आलिङ्गन देना - स्वञ्जते । स्वक्ष्यते अस्वञ्जत ।
21. स्वद् (आस्वादने) = पसीना निकालना, चखना - स्वदते । स्वदिष्यते । अस्वदत । 22. स्वाद् (आस्वादने) = स्वाद लेना - स्वादते। स्वादिष्यते । अस्वादत । 23. स्विद (स्नेहनमोहनयोः) = तेल लगाना - स्वेदते । स्वेदिष्यते । अस्वेदत | 24. हद् ( पुरीषोत्सर्गे) = शौच करना - हदते । हत्स्यते । अहदत् । 25. हे (अव्यक्ते शब्दे ) = हिनहिनाना - हेषते । हेषिष्यते । अहेषत । 26. ह्राद् (सुखे ) = सुख होना - ह्लादते । ह्नादिष्यते । अह्लादत ।
वाक्य
=
1. स दुःखं सहते। 2. युवां तं सेवेथे ।
3. स व्यर्थं स्पर्धते ।
4. स सभामध्ये शोभते ।
5. स किमर्थं व्यथते ।
6. अश्वः षते ।
7. बालकौ शिक्षेते ।
8. हंसानां मध्ये बको न शोभते ।
1
9. स व्यर्थं शङ्कते ।
वह कष्ट सहता है।
तुम दोनों उसकी पूजा करते हो ।
वह व्यर्थ स्पर्धा करता है ।
वह सभा के बीच में शोभता है। वह क्यों बेचैन होता ?
घोड़ा हिनहिनाता है । दो लड़के सीखते हैं 1
हंसों में बगुला नहीं शोभता । वह व्यर्थ संदेह करता है ।