________________
172
पणिप्यते
पणिय
पणिष्ये
(अ) - त
(अ) - था:
(अ) - इ
भविष्यकाल
पणिष्येते
पणिष्येथे
पणिष्यावहे
अपणत
अपणथाः
अपणे
अपणाव
भूतकाल में परस्मैपद के समान ही धातु के पूर्व 'अ' लगता है और बाद में भूतकाल के प्रत्यय लगते हैं ।
अ-पवत
अ-पवथाः
अ-पवे
भूतकाल
अपणेताम्
अपणेथाम्
आत्मनेपद भूतकाल के प्रत्यय
(अ) - इताम्
(अ) - इथाम्
(अ) - वहि
=
पणिष्यन्ते
पणिष्यध्वे
पणिष्यामहे
अपणन्त
अपणध्वम्
अपणामहि
पू- पवने ( शुद्ध करना)
अ-पवेताम्
अ-वेथाम् अ- पवावहि
इसी प्रकार आत्मनेपद भूतकाल के रूप बनाने चाहिए । 1. प्याय् (बृद्धौ) = बढ़ना-प्यायते, प्यायिष्यते, अप्यायत ।
2. प्रथ् (प्रख्याने) = प्रसिद्ध होना - प्रथते, प्रथिष्यते, अप्रथत।
=
3. प्रेष् ( गतौ ) = हिलना - प्रेषते, प्रेषिष्यते, अप्रेषत । 4. प्लु (गतौ ) जाना - प्लवते, प्लोष्यते, अप्लवत । 5. बाधू (लोडने) = बाधा डालना-बाधते, बाधिष्यते, अबाधत । 6. भण्डू (परिभाषणे) झगड़ना - भण्डते, भण्डिष्यते, अभण्डत । 7. भाष ( व्यक्तायां वाचि) = बोलना - भाषते, भाषिष्यते, अभाषत । 8. भास् (दीप्तौ) = प्रकाशना - भासते, भासिष्यते, अभासत ।
=
9. भिक्षू (भिक्षायाम्) भीख मांगना - भिक्षते, भिक्षिष्यते, अभिक्षत | 10. भृज् (भज) (भर्जने) = भूनना - भर्जते, भर्जिष्यते, अभर्जत ।
(अ) -न्त
(अ) -ध्वम्
(अ) - महि
अ-पवन्त
अ-पवध्वम् अ-पवामहि