________________
ज्वलामः
ज्वल्-(दीप्तौ) = जलाना-1 गण-परस्मैपद
वर्तमान-कालः प्रथम पुरुष ज्वलति ज्वलतः
ज्वलन्ति मध्यम पुरुष ज्वलसि ज्वलथः
ज्वलथ उत्तम पुरुष ज्वलामि ज्वलावः
भविष्य-कालः प्रथम पुरुष ज्वलिष्यति ज्वलिष्यतः ज्वलिष्यन्ति मध्यम पुरुष ज्वलिष्यसि ज्वलिष्यथः ज्वलिष्यथ उत्तम पुरुष ज्वलिष्यमि ज्वलिष्यावः
ज्वलिष्यामः निम्नलिखित धातुओं के रूप पूर्ववत् होते हैं
गण प्रथम (परस्मैपद) 1. तक्ष् (तनूकरणे) = छीलना-तक्षति, तक्षिष्यति। 2. तन्द्र (अवसादे) (मोहे च) = थकना, मानसिक मोह होना-तन्द्रति,
तन्द्रिष्यति। 3. तप (संतापे) = तपना-तपति, तप्स्यति। (इस धातु का 'तपिष्यति' नहीं
होता)। 4. तर्ज (भर्त्सने) = निन्दा करना, धमकाना-तर्जति, तर्जिष्यिति। 5. तुद् (व्यथने) = दुःख होना-तुदति, तोत्स्यति। (इसका भविष्यकाल का
रूप याद रखें)। 6. तुडु (तोड्ने अनादरे च) = तोड़ना, अनादर करना-तूडति, तूडिष्यति। 7. तूषु (तुष्टौ) = संतुष्ट होना-तूषति, तूषिष्यति। 8. तृ (तर) (प्लवने तरणयोः) = तैरना, पार होना-तरति, तरिष्यति।
तरिष्यामि। 9. तेज (निशाने पालने च) = तेज करना, पालन करना-तेजति, तेजिष्यति। 10. तोड् (अनादरे) = निरादर करना-तोडति, तोडिष्यति। 11. त्यज् (हानौ) = त्यागना-त्यजति, त्यक्ष्यति। (इस धातु का भविष्य का रूप
स्मरण रखें)। 12. त्वक्ष् (तनूकरणे) = छीलना-त्वक्षति, त्वक्षिष्यति। 13. दल् (विदारणे) = तोड़ना, फटना-दलति, दलिष्यति। 14. दह (भस्मीकरणे) = जलाना-दहति, धक्षति। (इस धातु का भविष्य का