________________
रूप याद कर लें ) । 15. दा (लवने) = काटना- दाति, दास्यति ।
1
16. दृश् (पश्य) (प्रेक्षणे) = देखना - पश्यति, पश्यतः, पश्यन्ति । द्रक्ष्यति, द्रक्ष्यतः, द्रक्ष्यन्ति । ( इस धातु के रूप स्मरण रखें) ।
17. दृहू (वृद्धौ) बढ़ना - बृंहति, दृहिष्यति । 18. दृ (दर्) (भय) = डरना - दरति, दरिष्यति । 19. धुर्वा (हिंसायाम् ) = हिंसा करना - धूर्वति, धूर्विष्यति ।
20. धृ (धर् ) ( धारणे)
=
= धारण करना - धरति, धरिष्यति । 21. ध्वन् (शब्दे) शब्द करना - ध्वनति, ध्वनिष्यति । 22. नट् (नृतौ) नाचना, नाटक करना - नटति, नटिष्यति । 23. नद् (अव्यक्ते शब्दे ) = अस्पष्ट शब्द करना - नदति ।
24. नन्द् (समृद्धौ) = सुखी होना - नन्दति, नन्दिष्यति ।
25. नम् (प्रत्वे शब्दे च ) = नमन करना, शब्द करना-नमति नम्स्यति । ( इस धातु का भविष्य का रूप याद कर लें ) ।
निन्दा करना - निन्दिष्यति ।
ले जाना - नयति, नेष्यति ।
=
=
26. निन्द् (कुत्सायाम्) 27. नी (नय्) ( प्रापणे)
28. पच् (पाके) = पकाना - पचति, पक्ष्यति, पक्ष्यसि, पक्ष्यामि । ( इसके भविष्य
के रूप याद कर लें ) ।
=
=
29. पठ् (वाचने) = पढ़ना - पठति, पठिष्यति ।
30. पत् ( गतौ ) = गिरना - पतति, पतिष्यति ।
31. पा (पाने) = पीना - पिबति, पिबसि, पिबामि । पास्यति, पास्यसि, पास्यामि ।
(ये रूप याद कीजिए )
वाक्य
1. त्वष्टा काष्ठं तक्षति ।
2. विश्वामित्रः तपति ।
3. वानरौ तरतः ।
4. महिषाः तरन्ति । 5. स शस्त्रं तेजिष्यति ।
6. तौ त्यजतः ।
7. अग्निः दहति । 8. बालकाः पश्यन्ति । 9. वयं द्रक्ष्यामः ।
बढ़ई लकड़ी छीलता है । विश्वामित्र तप करता दो बन्दर तैरते हैं ।
है 1
भैंसें तैरते हैं 1
वह शस्त्र तेज़ करेगा । वे दोनों छोड़ते हैं । आग जलाती है ।
लड़के देखते हैं। हम सब देखेंगे।
155