________________
146
शौचम्-शुद्धता परिचरेत्-सेवा करे कथञ्चन - किसी प्रकार भी उच्यते- कहा जाता है
छत्रम् - छाता
वेष्टनम् -साफ़ा
यातयामम् - बासी, पुराना भर्तव्यम् - पोषण के लिए योग्य
पाक - यज्ञः - अन्न का यज्ञ
अव्रतवान्- नियमहीन क्षमा - सहनशीलता
प्रजनः - सन्तान उत्पन्न करना अद्रोहः - द्रोह न करना
सार्ववर्णिकः:- सब वर्णों के सम्बन्ध के
आर्जवम् - सरल स्वभाव भृत्य - भरणम् - नौकरों का पोषण समाप्यते - समाप्त होता है दद्यात् - दान करे
वक्ष्यामि - कहूंगा याजयेत्-यज्ञ कराए अध्यापयेत्-सिखाए अधीयीत - सीखे
परिपालयेत् - पालन करे
रणम् - युद्ध अनुपूर्वशः-क्रम से
सञ्चयः - संग्रह
जातु - कभी भी औशीर-बिछौना
उपानहू-जूता
व्यंजनम् - पंखा
पिण्डः - चावल का गोला
अनपत्यः - सन्तानहीन
स्वाहा
- यज्ञविशेष
वषट्
स्वयम् - ख़ुद
समास - विवरण
1. अनपत्यः - न विद्यते अपत्यं यस्य सः ।
2. स्वाध्यायाभ्यसनम् - स्वाध्यायस्य अभ्यसनं स्वाध्यायाभ्यसनम् ।
3. पाकयज्ञः - पक्वन्नस्य यज्ञः पाकयज्ञः ।
वचन पाठ - महाभारत
पृथक् । मताः ।। 1 ।।
प्रश्न- के धर्मा सर्ववर्णानां चातुर्वर्ण्यस्य के चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के उत्तर- अक्रोधः सत्यवचनं संविभागः क्षमा तथा । प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ।। 2 ।। आर्जवं भृत्यभरणं तत्रैते सार्ववर्णिकाः । ब्राह्मणस्य तु यो धर्मस्तं ते वक्षयामि केवलम् ।। 3 ।।