________________
पाठ 24
शब्द-पुल्लिंग आश्रयः = निवास, आधार । बकः = बगला, सारस । कुलीरः = केंकड़ा। प्रदेशः = स्थान। शोषः = खुश्की। जलचरः = पानी में चलने वाला प्राणी। वत्सः = पुत्र। वियोगः = अलग होना। क्षुत्क्षामः = भूख से थका हुआ। दैवज्ञः = ज्योतिषी। क्रमः = क्रम, सिलसिला। तातः = पिता। मातुलः = मामा। मिथ्यावादिन् = झूठ बोलने वाला। अभिप्रायः = मतलब। पर्वतः = पहाड़। मन्दधीः = मन्दबुद्धि।
स्त्रीलिंग वृद्धिः = बधाई। क्षुधा = भूख। इच्छा = चाहना। स्वेच्छा = अपनी इच्छा। ग्रीवा = गर्दन । वृष्टिः = वर्षा । अनावृष्टिः = अवर्षण, वर्षा न होना। शिला = पत्थर । आहारवृत्तिः = भोजन का गुज़र।।
नपुंसकलिंग प्रायोपवेशंन = उपोषण (करके मरने का निश्चय करना)। पृष्ठः = पीठ । व्यञ्जन = चटनी। तोय = जल। त्राण = रक्षा। पादत्राण = जूता। प्राणत्राण = प्राणों की रक्षा। अस्थिन् = हड्डी।
विशेषण समेत = युक्त। क्रीडित = खेला। त्रस्त = दुःखी। कुपित = गुस्से हुआ। लग्न = लगा हुआ। उपलक्षित = देखा। द्वादश = बारह। निर्विण्ण = दुःखी।
क्रिया समेत्य = आकर । ऊचे = बोला। सम्पद्यते = बनाता है। रुरोद = रोया। आससाद = प्राप्त हुआ। वञ्चयित्वा = फँसाकर। चिरयति = देरी करता है। प्रक्षिप्य = फेंककर। व्यापादयितुम् = मारने के लिए। अनुष्ठीयते = की जाती है। यास्यन्ति = जाएंगे, प्राप्त होंगे। अनुष्ठीय = करके। आरोप्य = चढ़ाकर। समासाद्य = प्राप्त करके। प्रक्षिप्य = फेंककर।
अन्य
नाना = अनेक। सादरम् = आदर के साथ। जातु = किसी समय, कदाचित्। अलम् = पर्याप्त, काफ़ी।