________________
मधुरेणैव राज्यस्य तेषाम) प्रदीयताम् । एतद्धि पुरुषव्याघ्र, हितं सर्वजनस्य च।।6।। अतोऽन्यथा चेत् क्रियते, न हितं न भविष्यति। तवाप्यकीर्तिः। सकला भविष्यति न संशयः।।7।। कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् । नष्टकीर्तेर्मनुष्यस्य' जीवितं ह्यफलं स्मृतम् ।। 8 ।। दिष्ट्या ध्रियन्ते पार्था'" हि, दिष्ट्या जीवति सा पृथा। दिष्ट्या पुरोचनः पापो, न सकामोऽत्ययं गतः।।9।। न मन्येत तथा लोको दोषेणात्र पुरोचनम् । यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति।। 10 ।। तदिदं जीवितं तेषां तव किल्विषनाशनम् । सम्मन्तवयं महाराज पाण्डवानां सुदर्शनम् ।। 11 ।। न चापि तेषां वीराणां जीवतां, कुरुनन्दन। पित्र्यंशः शक्य आदातुमपि वज्रभृता स्वयम् ।। 12 ।।
राज्य को प्राप्त न हुए (कुतः तव अपि इद) तुमको भी यह कैसे प्राप्त होगा (भारतस्य अपि कस्यचित्) किसी भारत के लिए भी कैसे मिलेगा।। 4 ।।
(भरतर्षभ) हे भरत-श्रेष्ठ ! (त्वम् अधर्मेण राज्यं प्राप्तवान्) तुम अधर्म से राज्य को प्राप्त हो गये हो। (ते अपि पूर्वम् एव) वे भी पहिले ही (राज्यमनुप्राप्ताः) राज्य को प्राप्त हुए (इति मे मतिः) ऐसा मेरा मत है।। 5 ।।
(मधुरेण एव) मीठेपन से ही (राज्यस्य अध) राज्य का आधा भाग (तेषां प्रदीयताम्) उनको दीजिए। (पुरुषव्याघ्र) हे पुरुष-श्रेष्ठ ! (हि एतत् सर्वजनस्य हितम्) कारण कि यही सब लोकों का हितकारी है।। 6 ।।
(चेत् अन्यथा क्रियते) अगर इससे भिन्न किया जाय (नः हितं न भविष्यति) हमारा हित नहीं होगा। (तव अपि सकलाः अकीर्तिः) तेरी भी दुष्कीर्ति (भविष्यति न संशयः) होगी इसमें कोई संदेह नहीं।।7।।
(कीतिरक्षणम् आतिष्ठ) कीर्ति की रक्षा करो। (कीर्त्तिः हि परमं बलम्) कारण कि कीर्ति ही बड़ा बल है। (हि नष्टकीर्तेः मनुष्यस्य) कारण कि जिसकी कीर्ति नाश हुई है, ऐसे मनुष्य का (जीवितम् अफलं स्मृतम्) जीवन निष्फल है, ऐसा कहते हैं।। 8 ।।
10. मधुरेण+एव। 11. तव+अपि+अकीर्तिः। 12. कीर्तेः+मनुष्यः। 13. हि+अफलम्। 14. पार्थाः+हि। 15. सकाम:+अत्ययम्। 16. दोषेण+अत्र।