SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अन्य विशेषतः = ख़ासकर | असंशयम् = निःसंशय । कथञ्चन = दिष्ट्या = सुदैव से। ( 20 ) भीष्मो धृतराष्ट्रादीन् सन्धिमुपदिशति न रोचते विग्रहो मे पाण्डपुत्रैः कथञ्चन । यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्' ।। गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम । यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ।। 2 ।। दुर्योधन, यथा राज्यं त्वमिदं तात पश्यसि । मम पैतृकमित्येव तेऽपि पश्यन्ति पाण्डवाः ।। 3 ।। यदि राज्यं न ते प्राप्तं पाण्डवेया यशस्विनः । कुतः तव तवापीदं' भारतस्यापि कस्यचित् ।। 4 । । अधर्मेण च राज्यं त्वं प्राप्तवान् भरतर्षभ । तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ।। 5 ।। किसी प्रकार । ( 20 ) भीष्मपितामह का धृतराष्ट्रादि को सुलह का उपदेश (पाण्डुपुत्रैः सह पाण्डवों के साथ । (विग्रहः) युद्ध, झगड़ा । ( कथञ्चन ) किसी प्रकार भी । ( मे न रोचते ) मुझे पसन्द नहीं । (यथा एव मे धृतराष्ट्रः) जैसा मेरे लिए धृतराष्ट्र है । (तथा असशयं पाण्डुः) वैसा ही निश्चय से पाण्डु है ।। 1 ।। (यथा च गान्धार्याः पुत्राः) और जैसे गांधारी के पुत्र । ( तथा मम कुन्ती - सुताः) वैसे ही मेरे लिए कुन्ती के लड़के हैं । (यथा च मम ते रक्ष्याः) और, जैसे मुझे वे रक्षणीय हैं । (धृतराष्ट्र, तथा तव) हे धृतराष्ट्र ! वैसे ही तुम्हारे हैं ।। 2।। (दुर्योधन) हे दुर्योधन ! ( तात) हे प्रिय (यथा त्वं इदं राज्यं ) जैसा तुम यह राज्य ( मम पैतृकं इति) मेरे पिता का है ऐसा, (पश्यसि ) देखते हो ( एवं ते पाण्डवाः अपि) इस प्रकार वे पांडव भी देखते हैं ।। 3 ।। (ते यशस्विनः पाण्डवेयाः) वे कीर्त्तिमान् पांडव (यदि राज्यं न प्राप्तम्) अगर 118 1. यथा+एव। 2. पाण्डुः + असं । 3. गान्धार्याः+च । 4 पुत्राः+तथा । 5. त्वं + इदं । 6. पैतृकं + इति+एवं | 7. तव+अपि+इदम् । 8 ते + अपि । 9 पूर्वम्+एव+इति ।
SR No.032413
Book TitleSanskrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorShripad Damodar Satvalekar
PublisherRajpal and Sons
Publication Year2010
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy