________________
94
1. असौ
2. अमुम्
3. अमुना 4. अमुष्मै
5. अमुष्मात्
6. अमुष्य 7. अमुष्मिन्
जाता है।
पदान्त
त्
: A
11
उदाहरण
तत्
तत्
तत्
तत्
यत्
तत्
यत्
ts : : : :
सन्धि
नियम 1 - निम्न दशाओं में क्रम से पदान्त त् का 'च्, ज्, टू, ड्, लू हो
को
'अदस्' शब्द (पुल्लिंग)
अमू
"
+
चरणौ
छाया
शास्त्रम्
जलम्
झज्झरः
टीका
डयनम्
लोकात्
अमूभ्याम्
""
मतम्
नित्यम्
64
अमुयोः
""
परिवर्तित रूप
च्
ज्
لكر به امر الحر
ट्
=
=
अमी
अमून्
अमीभिः
अमीभ्यः
=
अमीषाम्
अमीषु
=
17
सामने का अक्षर
श
च छ
15
ज
ट
ड
ल
तच्चरणौ
तच्छाया
तच्छास्त्रम्
तज्जलम्
यज्झज्झरः
तट्टीका
यड्डयनम्
तस्मात् +
तस्माल्लोकात्
नियम 2 - 'तू' के बाद अनुनासिक आने से 'तू' का 'न्' अथवा 'दू' होता है।
तन् +
मनः
तन्मनः,
तद्मनः
यत्
+
ऊ
झ
5
ढ
यन्मतम्, यद्मतम् तस्मान्नित्यम्, तस्मादनित्यम्
तस्मात् +
पाठकों को स्मरण रखना चाहिए कि नकार वाला पहला रूप ही बहुत प्रसिद्ध है ।