________________
सर्वैर्भक्षितश्च”। अतोऽहं ब्रवीमि - सताम् अपि मतिः खलोक्तिभि: दोलायते " इति ।
- हितोपदेशः ।
पाठ 18
'अस्मद्' शब्द
इसके तीनों लिंगों में समान ही रूप होते हैं
1
1. अहम्
2. माम् (मा)
3. मया
4. मह्यम् (मे)
5. मत्
6. मम (मे)
7. मयि
1. त्वम् 2. त्वाम् (त्वा)
3. त्वया
4. तुभ्यम् (ते)
5. त्वत् 6. तव (ते) 7. त्वयि
आवाम्
आवाम् (नौ) आवाभ्याम्
आवाभ्याम् (नौ)
आवाभ्याम् आवयोः (नौ) आवयोः
अस्मासु
इस शब्द के द्वितीया, चतुर्थी, षष्ठी विभक्तियों के प्रत्येक वचन के दो-दो रूप होते हैं। इसी प्रकार 'युष्मद्' शब्द के भी होते हैं ।
युष्मद्
युवाम् युवाम् (वाम् )
युवाभ्याम्
युवाभ्याम् (वाम्)
वयम्
अस्मान् (नः)
अस्माभिः
अस्मभ्यम् (नः)
अस्मत्
अस्माकम् (नः)
युवाभ्याम् युवयोः (वाम) युवयोः
यूयम्
युष्मान् (वः)
युष्माभिः
युष्मभ्यम् (वः)
युष्मत्
युष्माकम् (वः)
युष्मासु
उपवासों से दुःखित । ( 17 ) ( मदीयं मांसम् उपभुज्यताम् ) मेरा गोश्त खाओ । ( वरं प्राणपरित्यागः) मरना अच्छा है। ( न पुनः कर्मणि ईदृशी प्रवृत्तिः) परन्तु कर्म में ऐसा प्रयत्न ठीक नहीं। (18) ( जातविश्वासः ) जिसका विश्वास हुआ है । ( आत्मदानमाह) अपना दान बोला। (19) (कुक्षिं विदार्य) बग़ल फाड़कर। (सतामपि मतिः खलोक्तिभिः दोलायते ) - सज्जनों की भी बुद्धि दुष्टों की बातों से चंचल हो जाती है ।
19. सर्वैः+भक्षितः । 20. अतः + अहम् । 21. दोलायते + इति ।
93