________________
92
बभूवुः " । ( 5 ) ततस्तेः " आलोचितम् । चित्रकर्णम् एव यथा सवामी व्यापादयति तथाऽनुष्ठीयताम्" । (6) किम् अनेन कण्टकभुजा । व्याघ्र उवाच - स्वामिनाभयवाचं " दत्वाऽनुगृहीतः । तत्कथम् एवं संभवति । (7) काको ब्रूते - इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति । बुभुक्षितः किं न करोति पापम् । ( 8 ) इति संचिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेन उक्तम् । आहाराय किञ्चित् प्राप्तम् ? (9) तैः उक्तम् यत्नाद् अपि न प्राप्तं किञ्चित् । सिंहेनोक्तम् ” - कोऽधुना 11 जीवनोपायः ? (10) देव स्वाधीनाहारपरित्यागात् सर्वनाशः अयम् उपस्थितः । ( 11 ) सिंहेनोक्तम् - अत्र आहार कः स्वाधीनः ? काकः कर्णे कथयति - चित्रकर्ण इति । ( 12 ) सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, अभयवाचं दत्वा धृतोऽयम्” अस्माभिः । तत् कथं सम्भवति ? (13) तथा च सर्वेषु दानेषु अभयप्रदानं महादानं वदन्ति इह मनीषिणः । ( 14 ) काको ब्रूते - नासौ स्वामिना व्यापादयितव्यः, किंतु अस्माभिरेव” तथा कर्त्तव्यम् । असौ स्वदेहदानम् अङ्गी करोति । ( 15 ) सिंहः तत् श्रुत्वा तूष्णीं स्थितः । तेनाऽसौ " वायसः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । ( 16 ) अथ काकेन उक्तम् - देव, यत्नाद् अपि आहारो न प्राप्तः । अनेकोपवासखिन्नः स्वामी । ( 17 ) तद् इदानीं मदीयंमांसं उपभुज्यताम् सिंहेन उक्तम्-भद्र ! वरं प्राणपरित्यागः, न पुनर् ईदृशी कर्मणि प्रवृत्तिः । (18) जम्बूकेन अपि तथोक्तम् । ततः सिंहेन उक्तम् - मैवम् । अथ चित्रकर्णोऽपि जात-विश्वासः तथैव आत्मदानम् आह । ( 19 ) तद् वदन् एव असौ व्याघ्रेण कुक्षिं विदार्य व्यापादितः
1
करता । (8) (इति सञ्चिन्त्य) इस प्रकार विचार करके । (सर्वे सिंहान्तिकं जग्मुः) सब शेर के पास गये। (आहारार्थम्) भोजन के लिए (9) (कोऽधुना जीवनोपायः ) - कौन - सा अब ज़िंदा रहने के लिए उपाय है। ( 10 ) (स्वाधीनाहारपरित्यागात्) अपने पास का भोजन छोड़ने से । ( सर्वनाशोऽयमुपस्थितः) सबका यह नाश आ रहा है। (11) (अत्राहारः कः स्वाधीनः) यहाँ कौन - सा भोजन अपने पास है। ( 12 ) ( भूमिं स्पृष्ट्वा कर्णौ स्पृशति ) । ज़मीन का स्पर्श करके कानों को हाथ लगाता है। (13) (सर्वेषु दानेषु अभयदानं महादानं वदन्ति ) - सब दानों में अभयदान बड़ा दान है ऐसा विद्वान् कहते हैं । (14) (असौ स्वदेहदानमंगीकरोति ) - यह अपना शरीर देना स्वीकार करेगा । ( 15 ) ( तूष्णीं स्थितः ) - चुपचाप रहा । (वायसः कूटं कृत्वा) कौवा कपट की सलाह करके । (सर्वानादाय सिंहान्तिकं गतः) सब को लेकर शेर के पास गया। ( 16 ) ( अनेकोपवासखिन्नः) अनेक
11
19. व्यग्राः + बभूवुः । 10 ततः+ते ।
तथा + अनु । 12. स्वामिना + अभय । 13. सिंहेन + उक्तं । 14. कः+अधुना। 15. धृतः+अयं । 16 न+असौ । 17 अस्माभिः +एव । 18 तेन+असौ ।