________________
विशेषण
परिक्षीण = दुबला । बुभुक्षित = भूखा | अनुगृहीत= = उपकार हुआ। स्वाधीन = स्वतन्त्र, पास रखा हुआ, अपने काबू में । व्यग्र = दुःखी |
क्रिया
जग्मुः - गये । विदार्य - फाड़कर। दोलायते - हिलती है। अकथयत्-कहा । विशेषणों का उपयोग
बुभुक्षितः मनुष्यः । क्षीणः पुरुषः । बुभुक्षिता नारी । क्षीणा माता। बुभुक्षितं मनः । क्षीणं मित्रम् ।
( 14 ) सिंहानुचराणां कथा
(1) अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रयः' - काको व्याघ्रो जम्बूकश्च' । (2) अथ तैर्भ्रमद्भिः सार्थाद् भ्रष्टः कश्चिद् उष्ट्रो' दृष्टः । पृष्टश्च' - कुतो 'भवान् आगतः ? ( 3 ) स च आत्मवृत्तान्तम् अकथयत् । ततस्तैर्नीत्वाऽसौ सिंहाय समर्पितः । तेन अभयवाचं दत्वा चित्रकर्ण' इति नाम कृत्वा स्थापितः । (4) अथ कदाचित् सिंहस्य शरीरवै-कल्याद् ! भूरिवृष्टिकारणात् च, आहारम् अलभमानास्ते '
(1 ) ( वनोद्देशे ) - जंगल के एक स्थान में । ( मदोत्कटः) - घमंड से भरा हुआ, सिंह का नाम । ( 2 ) ( सार्थाभ्रष्टः कश्चिदुष्ट्रो दृष्टः ) - काफिले से अलग हुआ कोई एक ऊंट देखा । (पृष्टश्च ) - और पूछा ( कुतो भवानागतः) - कहां से आप आये । (3) ( ततस्तैर्नीत्वाऽसौ सिंहाय समर्पितः) अनन्तर उन्होंने ले जाकर वह सिंह के लिए अर्पण किया। (तेन अभयवाचं दत्वा) - उसने अभय वचन देकर । ( 4 ) ( शरीर-वैकल्यात्) - शरीर अस्वस्थ होने से (भूरिवृष्टिकारणात्) बहुत वर्षा होने से । (5) (तैरालोचितम्) - उन्होंने सोचा । (यथा स्वामी व्यापादयति तथाऽनुष्ठीयताम् ) जिससे स्वामी मार डाले वैसा कीजिये । (6) (किमनेन कण्टकभुजा) - इस कांटे खाने वाले से क्या करना है । (अनुगृहीतः ) मेहरबानी की (तत् कथमेवं सम्भवति ) - तो कैसे ऐसा हो सकता है। (7) (परिक्षीणः) अशक्त । (बुभुक्षितः किं न करोति पापम्) भूखा कौन-सा पाप नहीं
1. सेवकः+त्रयः । 2. जम्बूकः+च । 3. उष्ट्रः+दृष्टः । 4. पृष्टः+च । 5. कुतः+भवान् । 6. ततः+तैः+नीत्वा+असौ । 7. कर्णः + इति । 8. मानाः+ते ।
91