________________
88
समास - विवरण
1. समैत्रेयः - मैत्रेयेण सहितः
समैत्रेयः ।
=
2. मृदङ्गपणववंशादीनि - मृदङ्गश्च पणवश्च वंशश्च = मृदङ्गपणववंशा आदीनि येषां तानि - मृदङ्गपणववंशादीनि । 3. भूमिष्ठम् - भूम्यां तिष्ठति इति भूमिष्ठम् ।
4. आशान्वितः - आशया अन्वितः आशान्वितः ।
=
5. जर्जरस्नानशाटीनिबद्धम् - स्नानार्थं शाटी = स्नानशाटी, जर्जरा स्नानशाटी जर्जरस्नानशाटी । जर्जर स्नानशाट्यानिबद्धम् = जर्जरस्नानशाटीनिबद्धम् ।
6. सत्रासम् - त्रासेन सहितम् = सत्रासम् ।
यस्मै
यस्मात्
पाठ 17
'यत्' शब्द (पुल्लिंग)
यौ
=
1. यः
2.
यम्
3. येन
4.
5.
6. यस्य
7. यस्मिन्
येषु
"1
इसी प्रकार 'अन्य, अन्यतर, इतर, कतर, कतम, त्व' इत्यादि सर्वनामों के रूप बनते हैं। 'अन्यतम' सर्वनाम के रूप 'देव' शब्द के समान होते हैं ।
'किम्' शब्द (पुल्लिंग)
कौ
""
याभ्याम्
याभ्याम्
22
ययोः
1. कः
2.
कम्
3.
केन
काभ्याम्
इत्यादि रूप 'यत्' के समान ही होते हैं ।
21
मृदङ्गपणववंशाः ।
སྦྲོ བྷཱཡབྦཱཝ
यैः
येभ्यः
येषाम्
希
कान्
कैः