________________
तौ
तौ
TEE
'तद्' शब्द (पुल्लिंग) 1. सः 2. तम् 3. तेन
ताभ्याम् इत्यादि रूप 'यत्' के समान ही होते हैं।
'द्वि' शब्द (पुल्लिंग) इस शब्द का केवल द्विवचन में ही प्रयोग होता है। 1. द्वौ
5.
द्वाभ्याम् 2. द्वौ 6.
द्वयोः ।
द्वयोः
द्वाभ्याम् द्वाभ्याम
'त्रि' शब्द (पुल्लिंग) इस शब्द का केवल बहुवचन में ही प्रयोग होता है। 1. त्रयः
त्रिभ्यः 2. त्रीन्
त्रयाणाम् 3. त्रिभिः
त्रिषु त्रिभ्यः
'चतुर्' शब्द (पुल्लिंग) चत्वारः 2. चतुरः
चतुर्णाम् 3. चतुर्भिः
चतुर्यु
4-5
चतुर्थ्यः
-
पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडशन्, सप्तदशन्, अष्टदशन् भी इसी प्रकार नित्य बहुवचनान्त चलते हैं।
(1-2) पञ्च षट् सप्त अष्टौ नव दश (3) पञ्चभिः षड्भिः सप्तभिः अष्टाभिः (अष्टभिः) नवभिः दशभिः (4-5) पञ्चभ्यः षड्भ्यः सप्तभ्यः अष्टाभ्यः (अष्टभ्यः) नवभ्यः दशभ्यः (6) पञ्चानाम् षण्णाम् सप्तानाम् । अष्टानाम् नवानाम् दशानाम् (7) पञ्चसु षट्सु सप्तसु अष्टासु (अष्टसु) नवसु दशसु| 89|