________________
चारुदत्तस्य सदने सन्धिम् उत्पाद्य प्रविवेश । ( 3 ) प्रविश्य च मृदङ्ग - पणव- वीणा वंशादीन वाद्यानि दृष्ट्वा परं विषादम् अगच्छत् । * (4) आत्मानं वक्ति च 'कथं नाट्याचार्यस्य गृहम् इदम् ? अथवा परमार्थतो' दरिद्रोऽयम् ? उत राजभयाच्चौर' - भयाद् वा भूमिष्ठं द्रव्यं धारयति ? ( 5 ) ततः परमार्थदरिद्रोऽयम् इति निश्चित्य, भवतु, गच्छामि इति गन्तुं व्यवसिते मैत्रेये उदस्व'प्नायत - 'भो वयस्य ! सन्धिरिव दृश्यते, चौरमिव पश्यामि । तद् गृहणातु भवान् इदं सुवर्णभाण्डम् इति । ( 6 ) ततः च तद्वचनाद् इतस्ततो दृष्ट्वा, जर्जर-स्नान- शाटी-निर्बद्धम् अलङ्करणभाण्डम् उपलक्ष्य ग्रहीतुमना अपि न युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम्, तद् गच्छामि इति मनश्चकार । ( 7 ) ततो मैत्रे'श्यचचारुदत्तम्" उद्दिश्य पुनः उदस्वप्नायत 'भो वयस्य ! शापितोऽसि 2 गोब्राह्मणकम्यया, यदि एतत् सुवर्णभाण्डं न गृह्णासि' ( 8 ) ततो निर्वापिते प्रदीपे, इदानीं करोमि ब्राह्मणस्य प्रणयम् - इति भाण्डं जग्राह शर्विलकः मैत्रेयस्य हस्तात् । (9) ग्रहणकाले च मैत्रेयः उत्स्वप्नायमान आह । 'भो वयस्य । शीतलस्ते 14 हस्तग्रहः, इति' तस्मिन् चौरे निष्क्रामति गृहाद् रदनिका सत्रासं प्रबुद्धा । हा धिक्, हा धिक् ! अस्माकं गृहे सन्धिं कर्तित्वा चौरो निष्क्रान्तः ! ( 10 ) आर्यमैत्रेय, उत्तिष्ठ - उत्तिष्ठ । अस्माकं गृहे सन्धिं कृत्वा चौरो निष्क्रान्तः इति उच्चैः आचक्रन्द । सोऽपि उत्थाय चारुदत्तं प्रबोधयामास । (11) चारुदत्तस्तु - आशान्वितः चौरोऽस्माकं महतीं निवासरचनां दृष्ट्वा सन्धिच्छेदनखिन्न इव निराशो गतः। किम् असौ कथयिष्यति तपस्वी सार्थवाहम् ? तस्य गृहं प्रविश्य न किंचिन् मया समासादितम् इति- तम् एव चौरम् अनुशुशोच ।
- मृच्छकटिकम्
1
युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् ) समान अवस्था में रहने वाले कुलीन मनुष्यों को कष्ट देना योग्य नहीं । ( इति मनश्चकार ) ऐसा दिल किया । (7) (शापितोऽसि गोब्राह्मणकाम्यया) शाप है तुझे गाय और ब्राह्मण की शपथ का । (8) (निर्वापिते प्रदीपे) दीप बुझाने पर । ( 9 ) ( शीतलस्ते हस्तग्रहः) ठण्डा है तेरे हाथ का स्पर्श । (10) (उत्तिष्ठोत्तिष्ठ) उठो उठो (उच्चैः आचक्रंद) ऊँचे से बोली । ( 11 ) ( आशान्वितः चौरः) आशायुक्त चोर । ( महतीं निवास-रचनां दृष्ट्वा ) बड़ा महल देखकर । संधिच्छेदन खिन्न इव निराशो गतः) छेद करके दुःखी बनकर निराश होकर गया । (नकिंचिन्मयासमासादित) नहीं कुछ भी मैंने प्राप्त किया ।
4. विषादम्+अगच्छत् । 5. परम + अर्थतः । 6. दरिद्रः+अयं । 7. भयात् + चौरः । 8. मैत्रेयः +उदस्व । 9. मनः+चकार। 10. ततः + मैत्रेयः । 11. मैत्रेयः + चारुदत्तः । 12. शापितः+असि । 13. ततः+निर्वा. । 14. शीतलः+ते ।
87