________________
देवेजः देवेड्भ्यः
जकारान्त पुल्लिंग 'विश्वसृज्' शब्द 1. विश्वसृट्-ड् विश्वसृजौ
विश्वसृजः 3. विश्वसृजा विश्वसृड्भ्याम् विश्वसृभिः 5. विश्वसृजः
विश्वसृड्भ्यः 'देवेज्' शब्द 1. देवेट्-ड् देवेजो 4. देवेजे
देवेड्भ्याम् 7. देवेजि देवेजोः
देवेट्सु 'राज' शब्द 1. राट-ङ राजौ
राजः . 3. राजा राड्भ्याम्
राभिः 6. राजः राजोः
राजाम् 7. राजि राजोः
राट्सु 'द्विष्' शब्द
द्विषौ 3. द्विषा द्विडभ्याम्
द्विभिः द्विषः द्विड्भ्याम्
द्विड्भ्यः द्विषि
द्विषोः
'प्रावृष्' शब्द 1. प्रावृट्-ड् प्रावृषौ
प्रावृषः 7. प्रावृषि प्रावृषोः
प्रावृट्सु 'लिह' शब्द 1. लिट्-ड् लिहौ
लिहः 3. लिहा लिड्भ्याम्
लिडभिः 7. लिहि
लिहोः
1. द्विट्-ड्
द्विषः
-
द्विट्सु
लिट्सु
74