________________
(11) यतः स सदा ईश्वरेण रक्षितव्यः। सत्यवादी इह अमुत्र च बहुमानं लभते।
(11) कारण वह सदैव परमेश्वर से रक्षित होता है। सत्य भाषण करनेवाला इस लोक में तथा परलोक में बहुत सम्मान प्राप्त करता है।
समास-विवरण
3.
1. मालवाधिपतिः-मालवस्य अधिपतिः, मालवाधिपतिः।
शरीरस्वास्थ्यम्-शरीरस्यस्वास्थयं, शरीरस्वास्थ्यम्। अधर्मशीलः-न धमः अधर्मः। अधर्मे शीलं यस्य सः अधर्मशीलः। भ्रष्टाधिकारः-भ्रष्टः अधिकारः यस्मात् सः भ्रष्टाधिकारः। अन्यायप्रवृत्तः-अन्याये प्रवृत्तः, अन्यायप्रवृत्तः। दीनारसहस्रं-दीनाराणां सहस्र, दीनारसहस्रम्
सत्यभाषणं-सत्यं च तत् भाषणं, सत्यभाषणम्। 8. कृतनिश्चयः-कृतः निश्चयः येन सः कृतनिश्चयः।
7.
पाठ 9
एकवचन
___नकारान्त पुल्लिंग शब्दों में श्वन्, युवन्, मघवन्,' शब्दों के रूप कुछ विलक्षण से होते हैं। उनको नीचे दे रहे हैं
नकारान्त पुल्लिंग 'श्वन्' शब्द द्विवचन
बहुवचन 1. श्वा श्वानौ
श्वानः सम्बोधन (हे) श्वन् 2. श्वानम्
शुनः 3. शुना श्वभ्याम्
श्वभिः 4. शुने
श्वभ्यः
शुनाम्
45