________________
3. सत्वरम् - त्वरया सहितं सत्वरम् | शीघ्रम् ।
4. बालकरक्षणार्थम् - बालकस्य रक्षणं, बालकरक्षणम् । बालकरक्षणस्य अर्थः, बालकरक्षणार्थः तं, बालकरक्षणार्थम् ।
5. बालकसमीपम् - बालकस्य समीपम् बालकसमीपम् ।
6. कृष्णसर्पः - कृष्णश्च असौ सर्पः कृष्णसर्पः
7. रक्तविलिप्तमुखपादः - रक्तेन विलिप्तौ मुखं च पादः च मुखपादौ । रक्तविलिप्तौ मुखपादौ यस्य सः रक्तविलिप्तमुखपादः ।
8. तच्चरणौ - यस्य चरणौ तच्चरणौ ।
7
9. उपकारकः- उपकारं करोति, इति उपकारकः ।
10. भावितचेताः -- भावितं चेतः (मनः) यस्य सः भावितचेताः ।
सन्धि किए हुए कुछ वाक्य
1. मूर्खो' भार्यामपि वस्त्रं न परिधापयति- मूर्ख धर्मपत्नी को भी कपड़े नहीं
पहनाता ।
2. वसिष्ठों राममुपदिशति' - वसिष्ठ राम को उपदेश देता है । 3. विप्रास्तत्त्वं जानन्ति - पंडित लोग तत्व जानते हैं ।
4. पर्वते वृक्षास्सन्ति - पर्वत पर वृक्ष हैं ।
5. अग्निर्गृहं दहति - आग घर जलाती है
|
6. आचार्यस्तं नापश्यत् - गुरु ने उसको नहीं देखा ।
7. मूल्यमदत्वैव" तेन" धान्यमानीतम् 2 - कीमत न देकर ही वह धान लाया ।
8. नमस्ते - तेरे लिए नमस्कार ।
9. नमो भगवते वासुदेवाय नमस्कार भगवान वासुदेव के लिए ।
10. नमस्तुभ्यम् " - तुम्हारे लिए नमस्कार ।
11. वसिष्ठविश्वामित्रभारद्वाजेभ्यो " नमः - वसिष्ठ, विश्वामित्र, भारद्वाज इनके लिए नमस्कार ।
12. साधुभिर्जनैस्तव मित्रत्व मस्ति" - साधु जनों के साथ तेरी मित्रता है । 13. श्रीरामचन्द्रो " जयतु- श्रीरामचन्द्र की जय हो ।
14. श्रीधरो" नद्यां स्नाति - श्रीधर नदी में स्नान करता है ।
15. त्वामभिवादये" - तुमको (मैं) नमस्कार करता हूं।
1. मूर्खः + भार्या । 2. भार्याम्+अपि । 3. वसिष्ठः + रामं । 4. रामं + उपदिशति । 5. विप्राः+तत्वम् । 6. वृक्षाः + सन्ति । 7. अग्निः+गृहं । 8 आचार्यः+तं । 9 न+अपश्यत् । 10. मूल्यम् +अदत्वा । 11. अदत्वा+एव। 12. धान्यम् + आनीतम् । 13 नमः+ते । नमः + भगवते । 15 नमः + तुभ्यम् । 16. भारद्वाजेभ्यः+नमः। 17. साधुभिः+ जनः । 18 जनैः+तव । 19 मित्रत्वम् +अस्ति । 20. चन्द्रः + जयतु । 21. श्रीधरः+नद्याम् । 22. त्वाम् + अभिवादये ।
14
33