________________
गमिष्यसि - तू जाएगा । आगच्छति- - आता है।
आगच्छामि - आता हूँ । आगमिष्यसि - तू आएगा ।
अपि-भी । औषधालयम् - दवाखाने को ।
गमिष्यामि - मैं जाऊँगा । आगच्छसि - तू आता है I आगमिष्यामि - मैं आऊँगा । आगमिष्यति - वह आएगा ।
नहि - नहीं । च - और ।
वनम् - वन को, कूपम् - कुएँ को ।
वाक्य
1. यदा त्वं वनं गमिष्यसि - जब तू वन को जाएगा।
2. तदा अहम् अपि आगमिष्यामि - तब मैं भी आऊँगा ।
3. यदा तत्र सः गमिष्यति - जब वह वहाँ जाएगा।
4. तदा तत्र त्वं न आगमिष्यसि किम् - तब वहाँ तू न आएगा क्या ?
5. अहं प्रातः गमिष्यामि सायं च आगमिष्यामि - मैं सवेरे जाऊँगा और सायंकाल
को आऊँगा ।
6. कदा त्वं तत्र गमिष्यसि - तू वहाँ कब जाएगा ?
7. अहं मध्याह्ने तत्र गमिष्यामि - मैं दोपहर को वहाँ जाऊँगा ।
भक्षयति- वह खाता है । भक्षयामि - मैं खाता हूँ । फलम् - फल को । भक्षयिष्यति - वह खाएगा। भक्षयिष्यामि - मैं खाऊँगा । मुद्गौदनम् - खिचड़ी |
8. यदि त्वं गमिष्यसि - अगर तू जाएगा ।
9. सः अपि न आगमिष्यति - वह भी नहीं आएगा ।
शब्द
भक्षयसि - तू खाता है । अन्नम् - अन्न को । मोदकम् - लड्डू को । भक्षयिष्यसि - तू खाएगा । ओदनम् - चावल को ।
आम्रम् - आम को ।
वाक्य
1. सः अन्नं भक्षयति- वह अन्न खाता है । 2. त्वं मोदकं भक्षयसि - तू लड्डू खाता है । 3. अहं फलं भक्षयामि - मैं फल खाता हूँ ।
15