________________
पाठ 50
1
प्रतिदिनम्- - हर रोज़, नित्य । महिषी - भैंस । प्रत्यहम् - प्रतिदिन । कियत् - कितना । खारी - मन । मिलति - मिलता है। भुज्यते-खाया जाता है। मुद्रापादः - रुपये का चौथा हिस्सा । त्रि - तीन । पाद-पाव, चौथा हिस्सा। ऋणम् - कर्ज़, ऋण। तदानींतनः- उस समय का । अजावयः ( अजा - अवयः ) - बकरी । अजा-बकरी । अविः - भेड़ । सन्ति - हैं । किं परिमाणम् - कितने परिमाण में । द्वादश-बारह । सार्धम् (स-अर्धम् ) अधर्म के साथ । सार्घद्वादश- साढ़े बारह । सार्धपञ्च- साढ़े पाँच । सार्घद्वौ - अढ़ाई । द्वयम् - दो । कति - कितने । सहस्रम् - हज़ार । साक्षी - गवाह । वर्तते है ।
1
गौः दुग्धं ददाति न वा - गौ दूध देती है या नहीं ? ददाति - देती है । इयं महिषी कियत् दुग्धं ददाति - यह भैंस कितना दूध देती है ? दशप्रस्थाः - दस सेर । तव अजावयः सन्ति न वा - तेरे बकरी-भेड़ें हैं या नहीं ? सन्ति हैं । प्रतिदिनं ते कियद् दुग्धं जायते - नित्य तेरा कितना दूध होता है ? पञ्च खार्यः - पांच मन । नित्यं किं परिमाणं घृतं भवति - प्रतिदिन कितना घी होता है ? द्वादशप्रस्थम् - बारह सेर । प्रत्यहं कियद् भुज्यते - प्रतिदिन कितना खाया जाता है ? सार्धद्विप्रस्थम् - अढ़ाई सेर । एतत् रूप्यैकेण कियत् मिलति - यह एक रुपये का कितना मिलता है ? त्रित्रिप्रस्थम् - तीन-तीन सेर । तैलस्य कियत् मूल्यम् - तेल का क्या मूल्य है ? मुद्रापादेन सेटकद्वयं प्राप्यते- चार आने का दो से मिलता है। अस्मिन् नगरे कति हट्टाः सन्ति - इस नगर में कितनी दुकानें हैं ? पञ्च सहस्राणि - पांच हज़ार । भोः राजन् ! अयं मम ऋणं न ददाति - हे राजन् ! यह मेरा ऋण नहीं देता । यदा तेन गृहीतं तदानींतनः कश्चित् साक्षी वर्तते न वा- जब उसने लिया था उस समय का कोई गवाह वर्तमान है या नहीं ? अस्ति है। तर्हि आनय - तो ले आओ । आनीतः - लाया । अयम् अस्ति - यह है ।
।
आचरति - आचरण करता है । चरति - चलता है। श्रेष्ठः - अच्छा। लोकः - लोग, जन, मनुष्य । उद्धरेत् - उन्नति करे। आत्मा - आत्मा ने । आत्मनः - आत्मा को, अपनी । आत्मानम् - आत्मा को, अपने को । आत्मा - आत्मा ( रूह ) । पूज्यः - सत्कार करने योग्य । गुरुः - उपदेशक, बड़ा । गरीयान्-श्रेष्ठ । समः - समान त्वत्समः - :- तेरे जैसा । अधिक:- अधिक। अभ्यधिकः (अभि + अधिकः ) - सब प्रकार से अधिक । प्रभावः - शक्ति, सामर्थ्य । प्रमाणम् - प्रामाणिक, मान्य, पसन्द । इतरः - अन्य है, अनुकरण करता है । कुरुते करता है। रिपुः - शत्रु, चरः - चलने वाला, जंगम । पिता-बाप, पालक । अचरः - न चलने वाला, स्थावर । चराचरः ( चर-अचर ) - हिलने वाले और न हिलने वाले, जंगम और स्थावर | अन्यः - दूसरा । अप्रतिमः - अतुल । लोकत्रयम् - तीन लोक ।
अनुवर्तते -पीछे चलता दुश्मन । बन्धुः -- भाई ।
149