________________
ययदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।
सः यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।। पदच्छेद-यद् । यद् । आचरति। श्रेष्ठः। तद् । तद् । एव। इतरः जनः। सः। यद् । प्रमाणम्। कुरुते। लोकः। तद् । अनुवर्तते।
अन्वय-यद् यद् श्रेष्ठः आचरति । तद् तद् एव इतरः जनः' (आचरति)। सः (श्रेष्ठः) यत् प्रमाणं कुरुते । लोकः तद् अनुवर्तते ।
अर्थ-जो-जो श्रेष्ठ' (पुरुष) आचरण करता है, वह-वह ही (उसको) इतर लोक' आचरता है। वह (श्रेष्ठ पुरुष) जो प्रमाण' करता है (मानता है)। (इतर) लोग भी उसी के पीछे चलते हैं।
अर्थात् जैसा श्रेष्ठ पुरुष आचरण करते हैं, वैसा ही दूसरे लोग करते हैं। श्रेष्ठ लोग जिसको प्रमाण मानते हैं, उसी को दूसरे लोग भी प्रमाण मानते हैं।
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः।। पदच्छेद-उद्धरेत् । आत्मना। आत्मानम् । न । नात्मानम् । अवसादयेत् । आत्मा। एव। हि। आत्मनः। बन्धुः। आत्मा। एव। रिपुः। आत्मनः।
अन्वय-आत्मना' आत्मानम् उद्धरेत् । आत्मानम् न अवसादयेत् । हि' आत्मा एव आत्मनः बन्धुः, आत्मा एव आत्मनः रिपुः ।
अर्थ-आत्मा' से आत्मा की उन्नति करें। आत्मा को नहीं गिराए । क्योंकि आत्मा ही आत्मा का भाई है, आत्मा ही आत्मा का शत्रु है।
अपनी उन्नति आप करनी चाहिए। अपनी गिरावट आप ही नहीं करनी चाहिए। क्योंकि अपना आप ही भाई और अपना आप ही शत्रु है।
इति