________________
अपेक्षा - आवश्यकता, ज़रूरत । अवश्यम् - ज़रूर । आरम्भ - समयः - प्रारम्भ का समय । ईश्वरोपदेशः - ( ईश्वर - उपदेशः ) ईश्वर का उपदेश । रचयेत् - रचे ।
गुरु-शिष्य-संवादः
शिष्यः वदति - ईश्वरेण मनुष्येभ्यः स्वाभाविकं ज्ञानं दत्तम्- शिष्य बोलता है - ईश्वर ने मनुष्यों को स्वाभाविक ज्ञान दिया है।
यत् च सर्वग्रन्येभ्यः उत्कृष्टम् अस्ति - और वह सब पुस्तकों से उत्तम है ।
न तेन बिना वेदानाम् अपि ज्ञानं भवितुम् अर्हति'- न ही उसके बिना वेदों का भी ज्ञान हो सकता है।
1
तदुन्नत्या' ग्रन्थरचनम् अपि करिष्यन्ति एव - उसकी उन्नति से पुस्तक की रचना ' भी करेंगे ही।
पुनः किमर्थं मन्यते वेदोत्पादनम् ' ईश्वरेण कृतम् इति - फिर किसलिए ' माना जाता है वेदों की उत्पत्ति' ईश्वर ने की, ऐसा ?
10
गुरुः वदति - न विना अध्ययनेन स्वाभाविक ज्ञानमात्रेण', कस्य अपि निर्वाह: " भवितुम् अर्हति - गुरु कहता है- नहीं, बिना अध्ययन के स्वाभाविक' ज्ञान से केवल', किसी का भी निर्वाह " हो सकता है ।
यथा अस्मदादिभिः अपि अन्येषां सकाशात् अनेकविधं ज्ञानं गृहीत्वा एव ग्रन्थः रयते' - जैसे, हम जैसे लोग भी अन्य विद्वानों के पास अनेक प्रकार का ज्ञान लेकर ही ग्रन्थ रचते हैं।
तथा ईश्वरज्ञानस्य' सर्वेषां मनुष्याणाम् अपेक्षा अवश्यं भवति - वैसे ईश्वर के ज्ञान' की सब मनुष्यों के लिए आवश्यकता' अवश्य' होती है ।
किं च, न सृष्टेः आरम्भसमये पठनपाठनक्रमः ग्रन्थः च कश्चिद् अपि आसीत् - और, नहीं सृष्टि के प्रारम्भ काल में पढ़ने-पढ़ाने का सिलसिला और ग्रन्थ कोई भी
था।
तदानीम् ईश्वरोपदेशम् अन्तरा, न च कस्य अपि, विद्यासंभवः बभूव-तब ईश्वर के उपदेश के बिना, नहीं किसी को भी विद्या की प्राप्ति हुई थी । पुनः कथं कश्चित् जनः ग्रन्यं रचयेत् - फिर कैसे कोई मनुष्य ग्रन्थ रच ले ?
पाठ 48
146
ईशा - ईश्वर ने । वास्यम् - ढाँपने योग्य, व्यापने व रहने योग्य । स्वित्-भी, ही । | कर्म-उद्योग, प्रयत्न । लिप्यते - लेप (धब्बा) लगाता है। नरः - मनुष्य । अन्यतमः - गाढ़ा