________________
वाक्य
1. यत्र नार्यः पूज्यन्ते तत्र एव देवताः रमन्ते । परन्तु यत्र एताः न पूज्यन्ते तत्र सर्वाः क्रिया अफलाः भवन्ति ।
2. नीचानाम् उपकारः अपि अपकराय जायते । यथा भुजङ्गाना पयःपानं विषवर्धनं भवति ।
3. हे राजन् सततं प्रियवादिनः पुरुषाः सुलभाः परन्तु पथ्यस्य अप्रियस्य यथा वक्ता दुर्लभः तथा श्रोता अपि दुर्लभः ।
पाठ 45
1. कस्मिंश्चिद् ग्रामे धर्मदत्तनामकः कृषीवलः आसीत् - किसी एक गाँव में धर्मदत्त नामक एक किसान रहता था ।
2. सः एकं वानरं पालितवान् - उसने एक बन्दर पाला था ।
3. सः मर्कटः प्रभूतम् अन्नं भक्षयित्वा अतीव पुष्टः जातः- वह बन्दर बहुत अन्न खाकर बहुत ही पुष्ट हो गया ।
4. एकदा सः कृषीवलः दध्योदनं गृहीत्वा कस्मैचित् प्रयोजनाय तेन सह अन्यं ग्रामं प्रस्थितः - एक बार किसान दही चावल लेकर किसी उद्देश्य से उस (बन्दर) के साथ दूसरे गाँव को चला ।
5. मार्गे एकं तडाग दृष्ट्वा तत्र दध्योदनं भक्षयितुम् उपविष्टः - रास्ते में एक तालाब देखकर वहाँ वह दही चावल खाने बैठ गया ।
6. तत्र कस्यचित् वृक्षस्य मूले दध्योदनं स्थापयित्वा मुखप्रक्षालनार्थं तडागं गत्वा तीर उपविष्टः-वहाँ एक वृक्ष के मूल में दही चावल रखकर, मुँह धोने के लिए तालाब के किनारे गया ।
7. अत्रान्तरे तेन दुष्टेन मकटेन तत् सर्वं दध्योदनं भक्षितम्- इस बीच उस दुष्ट बन्दर ने वह सब दही चावल खा लिए ।
8. हस्तेन किञ्चिद् दधि गृहीत्वा, समीपे स्थितस्य कस्यचिद् अजस्य मुखे क्षिप्त्वा किम् अपि अजानन् इव दूरं गत्वा स्थितः - फिर हाथ में थोड़ा-सा दही लेकर, पास खड़े एक बकरे के मुँह पर उसे लगाकर, कुछ भी न जानते हुए के समान, दूर जाकर बैठ गया।
9. कृषीवलः मुखं प्रक्षाल्य वृक्षस्य मूलम् आगत्य दृष्टवान्, यद् सर्वं दध्योदनं केनापि
142
निःशेषं भक्षितम् इति - किसान ने मुँह धोकर वृक्ष के पास आकर देखा कि