________________
पूछा2. भगवन् ! कः तव परमः भक्तः इति-हे भगवन् ! तेरा परम भक्त कौन है ? 3. भगवान् नारदम् आह-हे नारद ! भूतले मम एकः परमः भक्तः अस्ति-भगवान्
ने नारद से कहा-नारद ! पृथ्वी पर मेरा एक परम भक्त है। 4. यदि इच्छसि तं द्रष्टुं तर्हि गच्छ भूतलं तत्र च तं पश्य-अगर उसे देखना चाहता __है तो भूमि पर जा और वहाँ उसे देख। 5. भगवन् ! तस्य किं नामधेयम् अस्ति, कस्मिन् नगरे च सः निवसति-हे भगवन् !
उसका क्या नाम है और किस शहर में वह रहता है ? 6. सः विदिशानामके नगरे निवसति। तस्य च नामधेयं भद्रदत्त इति । सः कृषीवलः
अस्ति-वह विदिशा नामक नगर में रहता है। उसका नाम भद्रदत्त है। वह किसान है। 7. नारदः एतत् श्रुत्वा विस्मितः भूत्वा भूतलं प्रस्थितः-नारद यह सुनकर चकित
होकर भूमि को चला। 8. तत्र गत्वा च तं कृषीवलं प्रत्यक्षीचकार-और वहाँ जाकर उसने किसान को
प्रत्यक्ष किया (देखा)। 9. सः भद्रदत्तः कृषीवलः दिने दिने शुद्धे स्थाने उपविश्य एकाग्रेण मनसा क्षणमात्रं
भगवन्तं स्मरति, ततः कृषिकर्म करोति-वह भद्रदत्त किसान रोज़ शुद्ध स्थान में बैठ एकाग्र मन से क्षण-मात्र भगवान् का स्मरण करता है, फिर खेती का
काम करता है। 10. तं दृष्ट्वा नारदः प्राह-उसे देखकर नारद बोला11. का अत्र भक्तिः -कौन-सी यहाँ भक्ति है ? 12. इति उक्त्वा पुनः सः नारदः भगवन्तं प्रति गतः-ऐसा कहकर फिर नारद भगवान्
के पास गया। 13. तेन पृष्टम्-हे नारद ! किं त्वया परमः भक्तः भद्रदत्तः दृष्टः-उसने पूछा-हे
नारद ! क्या तूने परम भक्त भद्रदत्त को देखा ? 14. नारदः प्रत्याह-भगवन् ! सः मया दृष्टः परन्तु न तस्मिन् का अपि विशेषता
अस्ति-नारद ने उत्तर दिया कि भगवन् ! उसे मैंने देखा परन्तु उसमें कोई
विशेषता नहीं है। 15. भगवता उक्तम्-यः मनः एकाग्रं कृत्वा सन्ध्यां करोति, सः एव परमः भक्तः
भवति, न अन्यः, इति त्वं जानीहि-भगवान् ने कहा कि जो मन एकाग्र करके
सन्ध्या करता है, वही परम भक्त होता है, दूसरा नहीं। ऐसा तू जान। 16. यः तु मनः एकाग्रं न कृत्वा उपासनां करोति, सः भक्तः भवितुं न योग्यः इति-जो 140/ मन एकाग्र न करके उपासना करता है, वह भक्त होने के योग्य नहीं है।