________________
चित्तम्-मन। तरणम्-तैरना। धनम्-दौलत। नर्तनम्-नाच। दुःखम्-तकलीफ़। अनामयम्-आरोग्य । अपाटवम्-बीमारी। असत्यम्-झूठ। सत्यम्-सच। उत्तरम्-जवाब। स्मरणम्-याद। खनित्रम्-खोदने का हथियार। उपवनम्-बाग। पालनम्-रक्षा। श्रवणम्-सुनना। जीवनम्-ज़िन्दगी। चलनम्-चलना। मूलम्-जड़। तत्त्वम्-तत्त्व। शस्त्रम्-हथियार। इन्द्रियम्-इन्द्रिय। हवनम्-हवन।आसनम्-आसन। नामधेयम्-नाम। क्षेत्रम्-खेत। व्रतम्-नियम। पत्तनम्-नगर । हिंसनम्-हिंसा, वध । शीलम्-स्वभाव। ये सब शब्द 'ज्ञान' शब्द के समान ही रूप बदलते हैं।
वाक्य 1. मम शरीरस्य अपाटवम् अस्ति-मेरा शरीर बीमार है। 2. यथा आरोग्यं भवति तथा कार्यम्-जैसा स्वास्थ्य हो, वैसा ही करना चाहिए। 3. तव चित्तं कुत्र अस्ति-तेरा मन कहाँ है ? 4. ईश्वरस्य स्मरणं प्रभाते उत्थाय अवश्यं कर्तव्यम्-सवेरे उठकर ईश्वर का स्मरण
अवश्य करना चाहिए। 5. यदा त्वं व्रतं करोषि तदा किं भक्षयसि-जब तू व्रत रखता है तब क्या खाता
6. अश्वस्य पालनं कुरु-घोड़े का पालन करो। 7. यदा सः असत्यं वदति तदा तस्य मुखं मलिनं भवति-जब वह झूठ बोलता
है तब उसका चेहरा मलिन हो जाता है। 8. येन केनापि मार्गेण गच्छ-चाहे जिस मार्ग से जा। 9. तव पित्रा धनं दत्तम्-तेरे पिता ने धन दिया। 10. मया शास्त्रं न पठितम्-मैंने शास्त्र नहीं पढ़ा।
सरल वाक्य 1. माता पुत्राय भोजनं ददाति। 2. पुत्रः पित्रे पत्रं लिखति। 3. तेन धनं न आनीतम् । 4. किं सः अद्यापि तत्रैव अस्ति ? 5. किं करोति सः तत्र ? 6. अहं तस्मै बालकाय किम् अपि दातुं न इच्छामि यतः सः स्वकीयं पुस्तकं न पठति, इतस्ततः भ्रमति घ। 7. सः क्षुधया दुःखितं मनुष्यं दृष्ट्वा तस्मै एव अन्नं ददाति। 8. देवदत्त, किं त्वं जले तरणं जानासि ? तर्हि अय मया सह आगच्छ नदीम् । तत्र गत्वा स्नानं करिष्यामः। 9. इदानीं भोजनस्य समयः जातः, शीघ्रं जलं गृहीत्वा अत्र एव आगच्छ।