________________
पाठ : २३ संबंध
शब्दसंग्रह काय: (शरीर) । शिरः शिर) । नयनम् (आंख) । कर्णः (कान) । रदनः (दांत) । नासिका (नाक) । ललाटम् (ललाट)। वदनम् (मुख) । हस्तः (हाथ) । पाद: (पैर) । उदरम् (पेट)। अङ्गुलिः (अंगुली) । अङ्गुष्ठः (अंगूठा) । केशः (बाल)। अधर: (होठ) । गुदम् (गुदा) । जत्रु (कंधे और काख का जोड, हंसुली-कंधे से छाती को जोडने वाली हड्डी) । अंत्रम् (आंत)। कफोणिः, कूर्परः (कोहुनी-बाहु और भुजा का जोड)। छुटिका (टखना--- एडी के ऊपर हड्डी की गांठ) । जंभः (दाढ) । वलिः (झुरीं)। कमन्धः, कवन्धम् (धड) । पशुका (पंसुली–दोनों पार्श्व भागों की हड्डी)। कंकालः (हड्डियों का ढांचा) । फुप्फसम् (फेफडा) । दन्तवेष्ट: (मसूडा) ।
अव्यय --उपरिष्टात् (ऊपर)। परस्तात् (आगे) । पुरस्तात् (आगे)। पश्चात् (बाद) । पुरः (आगे) । सदृशः, समः (समान) । उच्चैः (ऊंचे)। नीचैः (नीचे) । अद्य (आज) । अति (अधिक) ।
धातु --वदिङ्-अभिवादनस्तुत्योः (वन्दते) वंदन करना, स्तुति करना । लोकृङ्--दर्शने (लोकते) देखना। त्रैङ—पालने (त्रायते) रक्षा करना । लघिङ्-भोजननिवृत्तौ च (लंघते) लंघन करना।
सर्व शब्द के स्त्रीलिंग और नपुंसकलिंग के रूप याद करो (परिशिष्ट १ संख्या ६७)
वदिङ् धातु के रूप याद करो। (परिशिष्ट २ संख्या २०) आत्मने पद धातुओं के रूप प्रायः वदिङ् की तरह चलते हैं।
सम्बन्ध (शेषे २।४।८७) सम्बन्ध में षष्ठी विभक्ति होती है । सम्बन्ध अनेक प्रकार का होता है
१. स्वस्वामिसंबंध-राज्ञः पुरुषः । २. जन्यजनकसंबंध-दशरथस्य पुत्रः । . ३. अवयवावयविसंबंध--पशोः पाद: ।
४. आधाराधेयसंबंध-वृक्षस्य शाखा । ५. प्रकृतिविकारभावसंबंध-क्षीरस्य विकारः । ६. समूहसमूहिभावसंबंध- गवां समूहः । ७. समीपसमीपिभावसंबंध-कुम्भस्य स्वामी ।