________________
वाक्यरचना बोध
८. पाल्यपालकभावसंबंध-पृथिव्याः स्वामी । 8. अश्याशनभावसंबंध-गोधमानामश्नीयात् । १०. शिक्षणीयशिक्षणभावसंबंध–सुभाषितस्य शिक्षते । ११. ज्ञानज्ञेयभावसंबंध—आवश्यकसूत्रस्य जानीते ।
नियम १३५-- (कर्तृकर्मणोः कृति २।४।८६) कृदन्त प्रत्ययों के योग में कर्ता और कर्म में षष्ठी विभक्ति होती है। जैसे—तव गमनम् । शास्त्रस्य प्रणेता। तीर्थस्य कर्ता।
नियम १३६ - (निर्धारणेऽविभागे सप्तमी च २।४।११२) अविभाग गम्य होने पर निर्धारण अर्थ में वर्तमान नाम से षष्ठी और सप्तमी विभक्ति होती है । जैसे---नृणां नृषु वा क्षत्रियः शूरः ।।
· नियम १३७-(तुल्यार्थस्तृतीयाषष्ठ्यो २।४।१२२) तुल्य अर्थ वाले शब्दों के योग में वर्तमान नाम से तृतीया और षष्ठी विभक्ति होती है। जैसे—जिनेन जिनस्य वा तुल्यः, समः, सदृशो वा कालुरामाचार्यः ।
नियम १३८-रिरिष्टात्स्तादस्तादतसादसन्तैः २।४।८८) रि; रिष्टात्, स्तात्, अस्तात्, अतस्, आत् और अस्-इन प्रत्यय अंत वाले शब्दों के योग में षष्ठी विभक्ति होती है। जैसे-रि-उपरि ग्रामस्य । रिष्टात्उपरिष्टात् ग्रामस्य । स्तात्-परस्तात् ग्रामस्य । अस्तात्-पुरस्तात् ग्रामस्य । अतस्-दक्षिणतो ग्रामस्य । आत्-पश्चात् ग्रामस्य । अस्-पुरो ग्रामस्य, अधो ग्रामस्य ।
नियम १३६-(कृत्यानां कर्तरि वा २।४।६३) कृत्यसंज्ञा वाले (तव्य, अनीय, य, क्यप, ध्यण्) प्रत्ययों के योग में कर्ता में षष्ठी और तृतीया विभक्ति होती है । जैसे-भवतः भवता वा उद्यमो कार्यः, करणीयः, कृत्यो वा। .
नियम १४०-(वैकत्र द्वयोः कर्मणोः २।४।६२) द्विकर्मक धातुओं के योग में एक वाक्य में जहां दो कर्मों का प्रयोग हो वहां किसी एक कर्म में षष्ठी विभक्ति विकल्प से होती है। जैसे -पयसो दोहको गां गोर्वा । यहां पयः और गां ये दो कर्म है इनमें गां कर्म में षष्ठी विभक्ति विकल्प से हुई है । पयः पयसो वा दोहको गो:-यहां पयः कर्म में षष्ठी विभक्ति विकल्प से हुई है।
प्रयोगवाक्य बालकस्य पठनम् । ओदनस्य भोजकः । साधूनां साधुषु वा आचार्यः प्रमुखोऽस्ति । गवां गोषु वा कृष्णा बहुक्षीरा । मुनिना मुनेः वा सदृशः अयं श्रावकः । भिक्षोः स्वामिनः पश्चात् भारीमालोऽभूत् । तव पुरः पुरस्तात् वा कोऽस्ति ? अहं प्रतिदिन गुरुं वन्दे । भवान् किं लोकते ? माता पुत्रं त्रायते । सुरेन्द्रः भोजनं लङ्घते । शिष्य: गुरुं वन्दते। .
संस्कृत में अनुवाद करो उसका शरीर सुंदर है । मोहन का शिर, आंख, कान, दांत और