________________
वाक्यरचना बोध
| आचार्या प्रतिगृणाति । ( आचार्योक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयति इत्यर्थः) ।
७२
नियम १२३ - ( प्रत्याङ्भ्यां श्रुवः पूर्वकर्ता २ |४| ४० ) प्रति और आ उपसर्गं सहित (शृणोति ) धातु के योग में पूर्वकर्ता में चतुर्थी विभक्ति होती है । जैसे - मंत्राय विद्यां प्रतिशृणोति आचार्य: ( आचार्य मैत्र को विद्या देने की प्रतिज्ञा करता है) । द्विजाय गामाशृणोति चैत्रः (चैत्र ब्राह्मण को गाय देने की प्रतिज्ञा करता है) ।
नियम १२४ - ( गतेरप्राप्ते वा २।४।७०) शरीर से एक स्थान से दूसरे स्थान पर जाता हो और उस स्थान तक नहीं पहुंचा हो तो उस स्थान में चतुर्थी विभक्ति विकल्प से होती है । जैसे - मुनिः ग्रामं ग्रामाय वा गच्छति । . सावित्री ब्राह्मीविद्यापीठं ब्राह्मीविद्यापीठाय वा गच्छति ।
नियम १२५ - ( हितसुखाभ्याम् ( २/४/७२ ) हित और सुख शब्दों के योग में चतुर्थी विभक्ति विकल्प से होती है । ग्रामस्य हितं ग्रामाय हितं । चैत्रस्य सुखं, चैत्राय सुखम् ।
1
नियम १२६ - ( तदायुष्य कुशलार्थार्थराशिषि
२४७३) हितार्थ, सुखार्थ, आयुष्यार्थ, कुशलार्थ, अर्थार्थ - इनके योग में चतुर्थी विभक्ति विकल्प से होती है, आशिष् गम्यमान हो । हितार्थ - हितं पथ्यं वा जीवेभ्यो जीवानां वा । सुखार्थ - सुखं शं शर्म वा भव्येभ्यो भव्यानां वा भवतात् । आयुष्यार्थे - आयुष्य भूयात् चैत्राय चैत्रस्य वा । कुशलार्थे - कुशलं क्षेमं कल्याणं मद्रं भद्रं वा भूयात् संघस्य संघाय वा । अर्थार्थ - - अर्थः प्रयोजनं कार्यं वा भूयात् चैत्रस्य चैत्राय वा ।
- चतुर्थी के अर्थ में अर्थम् और कृते इन दो अव्ययों का प्रयोग किया -जाता है । कृते योग में षष्ठी विभक्ति होती है । जैसे- अहं भोजनार्थं व्रजामि । अहं भोजनस्य कृते व्रजामि |
नियम १२७ – (कृप्यर्थानां विकारे २/४/६५ ) कल्पते, संपद्यते, जायते - धातुओं के योग में पदार्थ से जिसमें विकृति होती है उसमें चतुर्थी विभक्ति - होती है । जैसे - मूत्राय कल्पते यवागूः ।
ख-
नियम १२८ - ( मन्यस्यानादरेऽनावादिभ्यः २/४/७१ ) अनादर अर्थ में 'मन्' धातु के साथ द्वितीया और चतुर्थी विभक्ति होती है । जैसे- - न त्वां तृणं तृणाय वा मन्ये ।
प्रयोगवाक्य
द्विजाय गां ददाति । शिष्याभ्यां गुरुः धर्ममुपदिशति । जिनदत्ताय रोचते जिनभक्तिः । मूर्खः सज्जनाय क्रुध्यति, रुष्यति, दुह्यति, ईर्ष्यति असूयति वा । 'चन्दनबाला पठनार्थं पठनस्य कृते वा विद्यालयं गच्छति । सुरेन्द्रः राजेन्द्राय सहस्रं धारयति | कविः यशसे काव्यं करोति । बिद्या ज्ञानाय कल्पते, संपद्यते