________________
५६८
वाक्यरचना बोध
धातु
ज्यांश
ज्वर
ज्वल टकिण
डीङ
ढोकृङ् णट
णद
णम
णशूच
क्त
णक तृच शत्र/शान क्वसु/कान तव्य जीन: ज्यायक: ज्याता जिनन् जिजीवान् ज्यातव्यम् ज्वरितः ज्वारक: ज्वरिता ज्वरन् ० ज्वरितव्यम् ज्वलितः ज्वालक: ज्वलिता ज्वलन् जज्वल्वान् ज्वलितव्यम् टङ्कितः टङ्कक: टङ्किता टङ्कयन् ० टङ्कयितव्यम् डयितः, डीनः डायक: डयिता डयमानः ०
डयितव्यम् ढौकितः ढौकक: ढौकिता ढौकमानः ० ढौकितव्यम् नटितः नाटकः नटिता नटन् नेटिवान् नटितव्यम् नदितः नादक: नदिता नदन् नेदिवान् नदितव्यम् नतः नामक: नन्ता नमन् नेमिवान् नन्तव्यम् नष्ट: नाशक: नशिता नश्यन् नेशिवान्
नशितव्यम् नंष्टा
नंष्टव्यम् नङ्ग्धा
नग्धव्यम् नद्धः नाहकः नद्धा नह यन् नेहिवान् नद्धव्यम् निक्तः नेजकः नेक्ता नेनिजन् ०
नेक्तव्यम् निन्दितः निन्दक: निन्दिता निन्दन् ० निन्दितव्यम् नीतः नायकः नेता नयन् । नेतव्यम् नुतः नावकः नविता नुवन् नुनुवान् नवितव्यम् नोता
नोतव्यम् नुन्नः, नुत्तः नोदक: नोत्ता नुदन् नुनुद्वान् नोत्तव्यम् नूतः नौकः नुविता नुवन् नुनूवान् नुवितव्यम् तंसितः तंसकः तंसिता तंसन् . तंसितव्यम् तष्ट: तक्षकः तक्षिता तक्षन् ० तक्षितव्यम्
णहंन्च णिजक णिदि णीन्
णुक
णुदंज्
शूज्
तसि
4
तनुन्व
तपं
तत: तानकः तनिता तन्वन् तेनिवान् तनितव्यम् तप्तः तापकः तप्ता तपन् तेपिवान् तप्तव्यम् तान्तः . तमकः तमिता ताम्यन् । तमितव्यम्
तमुच्
तर्कण्
तर्जङ्
तकितः तर्जितः
तर्कक: तर्कयिता तर्कयन् ० तर्कयितव्यम् तर्जकः तर्जयिता तर्जयन् ० तर्जितव्यम् तजिता
तर्जयितव्यम् तेजक: तेजयिता तेजयन् ० तेजयितव्यम् तोदकः तोत्ता तुदन् तुतुद्वान् तोत्तव्यम्
तिजङ्
तुदंन्ज्
तेजितः तुन्नः