________________
परिशिष्ट ४
५६९
ज्वरा
अनीय ज्यानीयम् ज्वरणीयम् ज्वलनीयम् टङ्कनीयम् डयनीयम् ढोकनीयम् नटनीयम् नदनीयम् नमनीयम्
अनट ज्यानम् ज्वरणम् ज्वलनम् टङ्कनम् डयनम् ।
ढोकनर
नटनम् नदनम् नमनम नशनम्
तुम् क्त्वा यप् ति// ज्यातुम् जीत्वा संज्याय ज्यानिः ज्वरितुम् ज्वरित्वा संज्वर्य ज्वलितुम् ज्वलित्वा प्रज्वल्य टङ्कयितुम् टङ्कयित्वा उट्टङ्क्य टङ्का डयितुम् डयित्वा संडीय ढौकितुम् ढौकित्वा संढौक्य ढोका नटितुम् नटित्वा सन्नट्य नदितुम् नदित्वा सन्नद्य नन्तुम् नत्वा
प्रणम्य नतिः नशितुम् नशित्वा विनश्य नग्धिः नंष्टम् न (नं)ष्ट्वा
नष्टि : नग्ध्वा नद्धम् नद्ध्वा सन्नहय नद्धिः निक्त्वा नेक्त्तुम् विनिज्य निक्तिः निन्दितुम्
निन्दित्वा सन्निद्य निन्दा
नीत्वा आनीय नीतिः नवितुम् नवित्वा सन्नत्य
नशनीयम्
नङ्ग्धुम्
नहनीयम् नहनम् । नेजनीयम्
नेजनम निन्दनीयम् निन्दनम् नयनीयम् नयनम् नवनीयम् नवनम्
MM I II III
नेतुम्
नुत्वा
नोतुम् नोत्तुम्
नोदनीयम् नुवनीयम् तंसनीयम् तक्षणीयम्
नोदनम् नुवनम् तंसनम् तक्षणम्
तननीयम् तपनीयम् तमनीयम्
तननम तपनम् तमनम
नुत्त्वा प्रणुद्य नुत्तिः नुवितुम् नुवित्वा प्रणूय नूतिः तंसितुम्
तंसित्वा अवतंस्य तंसा तक्षितुम् तक्षित्वा संतक्ष्य तष्टिः
तष्ट्वा तनितुम् तनित्वा, तत्वा वितत्य ततिः तप्तुम्
तप्त्वा संतप्य तप्तिः तमितुम् तमित्वा संतम्य
तान्तिः ) तान्त्वा तर्कयितुम् तर्कयित्वा संतय॑ । तर्कणा तर्जयितुम् तर्जयित्वा संतय॑ । तर्जना, ती तजितुम् तजित्वा । तेजयितुम् तेजयित्वा संतेज्य तेजना
तोत्तुम् तुत्वा संतुद्य तुत्ति:
तर्कणीयम् तर्जणीयम्
तर्कणम् तर्जनम्
तेजनीयम् तोदनीयम्
तेजनम् तोदनम्