________________
परिशिष्ट ४
अनीय स्यानीयम् चमनीयम्
अनट ख्यानम् चमनम्
५६७ यप् क्ति// संख्याय ख्यातिः आचम्य चान्तिः
ख्यातुम् चमितुम्
क्त्वा ख्यात्वा चमित्वा चान्त्वा. चरित्वा चर्वयित्वा
चरणीयम् चर्वणीयम्
चरणम् चर्वणम्
चरितुम् चर्वितुम् चर्वयितुम्
आचर्य संचय॑
चूतिः चर्वा
चलनम्
चलनीयम् चयनीयम्
चलित्वा चित्वा
प्रचल्य संचित्य चितिः
चयनम्
चेतुम्
चिन्तनीयम्
चेतनीयम्
चोदना
चोदनीयम् चुम्बनीयम्
चोरणीयम् चेष्टनीयम् छादनीयम्
चेष्टनम्
छेदनीयम् जननीयम् जपनीयम् जल्पनीयम् जागरणीयम् जयनीयम् जीवनीयम् जृम्भणीयम् जारणीयम् जरणीयम्
चिन्तनम्। चिन्तयितुम् चिन्तयित्वा संचिन्त्य चिंता चेतनम् चेतितुम् चेतित्वा संचिन्त्य चित्तिः चोदनम् चोदयितुम् चोदयित्वा संचोद्य चुम्बनम् चुम्बितुम् चुम्बयित्वा संचुब्य चुम्बा
चुम्बयितुम् चुम्बित्वा चोरणम् चोरयितुम् चोरयित्वा संचोर्य
चेष्टितुम् चेष्टित्वा सञ्चेष्ट्य चेष्टा छदनम् छादयितुम् छादयित्वा संछाद्य
फत्तिः छादनम् छदितुम् छदित्वा संछद्य छेदनम् छेत्तुम् छित्त्वा संछिद्य । छित्तिः जननम् जनितुम् जनित्वा संजाय जातिः जपनम् जपितुम् जपित्वा,जप्त्वा प्रजप्य जप्तिः जल्पनम्
जल्पितम जल्पित्वा संजल्प्य जल्पा जागरणम् जागरितुम् जागरित्वा प्रजागर्य जागर्या जयनम् जेतुम् जित्वा विजित्य जितिः जीवनम् जीवितुम् जीवित्वा संजीव्य ० जृम्भनम् जृम्भितुम् जृम्भित्वा संजृम्भ्य जृम्भा जारणम् जारयितुन् जरीत्वा सञ्जार्य जारणा जरणम् जरीतुम् जारयित्वा सञ्जीर्य जीतिः
जरितुम् जरित्वा ज्ञानम् ज्ञातुम् ज्ञात्वा विज्ञाय ज्ञातिः जपनम् ज्ञपयितुम् ज्ञपयित्वा संज्ञप्य ज्ञप्तिः
ज्ञानीयम् ज्ञपनीयम्