________________
वाक्यरचना बोध
धातु क्षभच
णशूच
भृशुच कृशच
श्लिषंच
प्लुषच तृषच्
तुष
हृषच
रुषंच
1,ែរ
यसुच
तमुच् क्षमूच क्लमुच मदीच
द्रुहूच्
तिबादि चोक्षुभीति, चोक्षोब्धि नानशीति, नानंष्टि । बरीष्टि, बरीभृशीति चरीकष्टि, चरीकृशीति शेश्लेष्टि, शेश्लिषीति पोप्लोष्टि, पोप्लुषीति तरीष्टि, तरीतृषीति तोतोष्टि, तोतुषीति जरीहष्टि, जरीहृषीति
रोरोष्टि, रोरुषीति यायसीति, यायस्ति तंतमीति, तंतन्ति चंक्षमीति, चंक्षन्ति चंकलमीति, चंक्लन्ति मामदीति, मामत्ति दोद्रुहीति, दोद्रोढि सेष्णेति, सेष्णेग्धि शंश्रमीति, शंश्रन्ति बम्भ्रमीति, बम्भ्रन्ति वरीष्टि, बरीभृशीति वाभ्रंशीति, बाभ्रंष्टि लोलोप्ति, लोलुपीति सोपवीति, सोषोति दोदवीति, दोदोति देदयीति, देदेति डेडयीति, डेडेति पेपयीति, पेपेति पेप्रयीति, पेप्रेति योयुजीति, योयोक्ति सरीस्रष्टि, सरीसृजीति पनीपदीति, पनीपत्ति वेविदीति, वेवेत्ति चेखेत्ति, चेखिदीति योयोद्धि, योयुधीति
ष्णिहूच
धादि अचोक्षोभीत् अनानाशीत्, अनानशीत् अबरीभीत् अचरीकीत् अशेश्लेषीत् अपोप्लोषीत् अतरीतर्षीत् अतोतोषीत् अजरीहर्षीत् अरोरोषीत् अयायासीत्, अयायसीत् अतंतमीत् अचंक्षमीत् अचंकलमीत् अमामादीत्, अमामदीत् अदोद्रोहीत् असेष्णेहीत् अशंश्रमीत् अबम्भ्रमीत् अवरीभीत् अबाभ्रंशीत् अलोलोपीत् असोषावीत् अदोदावीत् अदेदायीत् अडेडायीत् अपेपायीत् अपेप्रायीत् अयोयोजीत् असरीसर्जीत् अपनीपादीत्, अपनीपदीत् अवेवेदीत् अचेखेदीत् अयोयोधीत्
श्रमुच भ्रमुच्
भृशु
भ्रंशुच्
लुपच
दीच्
डीच्
पीच् प्रीच् युजंङ्च् सृजच् पदंच्
विदंच् खिदंङ्च्
युधंच्