________________
परिशिष्ट ३
धातु
हांक
पक
ऋक धांन्क् णिजक्
विज़क
विष दिवुच् दोंच व्रीडच् नृतीच कुथच् गुधच व्यधंच
क्षिपंच
तिमच्
तीमच
तिबादि जहेति, जहाति परीपरीति, परीपति अरियरीति, अरियति दाधेति, दाधाति नेनिजीति, नेनेक्ति वेविजीति, वेवेक्ति वेविषीति, वेवेष्टि देदिवीति, देद्योति दादेति, दादाति वेव्रीडीति, वेत्रीट्टि नरीनृतीति, नरीनत्ति चोकोत्ति, चोकुथीति जोगोद्धि, जोगुधीति वेवेद्धि, वेविधीति चेक्षेप्ति, चेक्षिपीति तेतेन्ति, तेतिमीति तेतीमीति, तेतीन्ति तेष्टिमीति, तेष्टेन्ति तेष्टीमीति, तेष्टीन्ति सेषिवीति, सेष्योति तेष्ठिवीति, तेष्ठ्योति तात्रसीति, तात्रस्ति सासहीति, सासोढि पोपोष्टि, पोपुषीति लोलुटीति, लोलोट्टि सेष्वेत्ति, सेष्विदीति चेक्लेत्ति, चेक्लिदीति शोशोद्धि, शोशुधीति चोक्रोद्धि, चोक्रुधीति जरीद्धि, जरीगधीति तरीत्रप्ति, तरीप्ति दरीद्रप्ति, दरीदप्ति चोकोप्ति, चोकुपीति लोलोब्धि, लोलुभीति
धादि अजहासीत् अपरीपारीत् आरियारीत् अदाधात् अनेनेजीत् अवेवेजीत् अवेवेषीत् अदेदेवीत् अदादात् अवेव्रीडीत् अनरीनर्तीत् अचोकोथीत् अजो अवेवेधीत् अचेक्षेपीत् अतेतेमीत् अतेतीमीत् अतेष्टेमीत् अतेष्टीमीत् असेषेवीत् अतेष्ठेवीत् अतानासीत्, अतात्रसीत असासहीत् अपोपोषीत् अलोलोटीत् असेष्वेदीत् अचेक्लेदीत् अशोशोधीत् अचोक्रुधीत् अजरीग/त् अतरीतीत् अदरीदीत् अचोकोपीत् अलोलोभीत्
ष्टिमच्
ष्टीमच षिवुच ष्ठिवुच्
त्रसीच षहच
पुषंच्
लुटच्
ष्विदांच क्लिदूच् शुधंच
क्रुधंच् गृधूच तृपूच दृपूच कुपच लुभच्