________________
५५२
वाक्यरचना बोध
धातु
द्रांक
रांक दांपक ख्यांक
मांक
कुंक्
णुक
क्ष्णुक
स्नुक
क्ष
कुंक रुदृक् श्वसक् जक्षक वचंक् मृजूक
तिबादि दाद्रेति, दाद्राति रारेति, राराति दादेति, दादाति चाख्येति, चाख्याति मामेति, मामाति सोषवीति, सोषोति तोतवीति, तोतोति नोनवीति, नोनोति चोक्ष्णवीति, चोक्ष्णोति सोस्नवीति, सोस्नोति चोक्षवीति, चोक्षोति चोकवीति, चोकोति रोरुदीति, रोरोत्ति शाश्वसीति, शाश्वस्ति जाजक्षीति, जाजष्टि वावची ति, वावक्ति मरीमजीति, मरीमार्जीति वेविदीति, वेवेत्ति जेघ्नयीति, जेघ्नेति वावशीति, वावष्टि शेशयीति, शेशेति जोह नवीति, जोह नोति सोषवीति, सोषोति परीपूचीति, परीक्ति वावसीति, वावस्ति चाख्येति, चाख्याति ऊ)नवीति, ऊर्णोनोति तोष्टवीति, तोष्टोति वावचीति, वावक्ति देद्विषीति, देद्वेष्टि दोदुहीति, दोदोग्धि देदिहीति, देदेग्धि लेलिहीति, लेलेढि जोहवीति, जोहोति
द्यादि अदाद्रासीत् अरारासीत् अदादासीत् अचाख्यासीत् अमामासीत् असोषावीत् अतोतावीत् अनोनावीत् अचोक्षणावीत् असोस्नावीत् अचोक्षावीत् अचोकावीत् अरोरोदीत् अशाश्वासीत्, अशाश्वसीत्
अजाजक्षीत् अवावाचीत्, अवावचीत् अमरीमार्जीत् अवेवेदीत् अजेघ्नायीत् अवावाशीत्, अवावशीत् अशेशायीत् अजोह नावीत् असोपावीत् अपरीपर्चीत अवावासीत्, अवावसीत् अचाख्यासीत् और्णोनावीत्, और्णोनुवीत् अतोप्टावीत् अवावाचीत्, अवावचीत् अदेद्वेषीत् अदोदोहीत् अदेदेहीत्
विदक
हनंक वशक शीक हनुङ्क षक पृचीङ्क् वसिक् चक्षक ऊर्गुन्क ष्टुन्क् बॅन्क्
द्विषंन्क्
दुहंन्क्
दिहंन्क
लिहंन्क
अलेलेहीत्
हुंक
अजोहवीत्