________________
परिशिष्ट ३
५५५
धातु मनच दीपीच् तपंच् पूरीङ्च् क्लिशच काशच वाशंच्
शपंन्च मृषन्च
‘णहंन्च धुंन्त्
घिन्त
मिन्त्
धून्त् स्तूंन्त् वृन्त्
हित्
तिबादि मंमनीति, ममन्ति देदीपीति, देदीप्ति तातपीति, तातप्ति पोपूरीति, पोपूर्ति चेक्लिशीति, चेक्लेष्टि चाकाशीति, चाकाष्टि वावाशीति, वावाष्टि शाशपीति, शाशप्ति मरीमष्टि, मरीमृषीति नानहीति, नानद्धि सोषवीति, सोषोति सेषयीति, सेषेति मेमयीति, मेमेति दोधवीति, दोधोति तरीस्तरीति, तरीस्तति वरीवरीति, वरीवति जेघयोति, जेधेति परीपरीति, परीपति शाशकीति, शाशक्ति राराधीति, राराद्धि सासाधीति, सासाद्धि तरीतृपीति, तरीप्ति दादम्भीति, दादम्ब्धि देधिन्वीति, देधिनोति तेष्टेग्धि, तेष्टिधीति आशीति, आष्टि तोतोत्ति, तोतुदीति बरीभृज्जीति, बरीभृष्टि चेक्षेप्ति, चेक्षिपीति देदेष्टि, देदिशीति चरीकृषीति, चरीक्रष्टि मोमोक्ति, मोमुचीति सेषिचीति, सेषेक्ति वेविदीति, वेवेत्ति
धादि अमंमानीत्, अममनीत् अदेदीपीत् अतातापीत् , अतातपीत् अपोपूरीत् अचेक्लेशीत् अचाकाशीत् अवावाशीत् अशाशापीत्, अशाशपीत् अमरीमर्षीत् अनानहीत् असोषावीत् असेषायीत् अमेमायीत् अदोधावीत् अतरीस्तारीत् अवरीवारीत् अजेघायीत् अपरीपारीत् अशाशाकीत्, अशाशकीत् अराराधीत् असासाधीत् अतरीतीत् अदादम्भीत् अदेधिन्वीत् अतेष्टेधीत् आशीत् अतोतोदीत् अबरीभृज्जीत् अचेक्षेपीत् अदेदेशीत् अचरीकर्षीत् अमोमोचीत् असेषेचीत् अवेवेदीत्
शक्लंत् राधंत् साधंत् तृपत्
दम्भुत् धिवित् ष्टिधित्
अशूङ्त् तुदंन्ज् भ्रस्जंन्ज् क्षिपन्ज् दिशंन्ज् कृषंन्ज् मुचलूंन्ज् षिचंन्ज् विदर्लुन्ज्