________________
५३६
वाक्यरचना बोध
पिन्त
मिन्त्
চিলন
सन्नन्त धातु तिबादि द्यादि . तिबादि द्यादि णहंन्च् नाहयति-ते अनीनहत्-त निनत्सति-ते अनिनत्सीत्
अनिनत्सिष्ट
स्वादिगण धुंन्त् सावयति-ते असूषवत्-त सुषषति-ते असुसूषीत्, असुसूषिष्ट सासयति-ते असोषयत्-त सिसीषति-ते ___ असिसीषीत्
असिसीषिष्ट मापयति-ते अमीमपत्-त मित्सति, मित्सते अमित्सीत्
अमित्सिष्ट धून्त् धूनयति अधुनत् दुधूषति-ते अदुधूषीत्
अदुधषिष्ट स्तूंन्त्स्तारयति-ते अतिस्तरत्-त तिस्तीर्षति-ते अतिस्तर्षीत
अतिस्तीषिष्ट वृन्त् वारयति-ते अवीवरत्-त विवरिषति-ते अविवरिषोत्
अविवरिषिष्ट हाययति-ते अजीहयत्-त जिघीषति अजिघीषीत्
पारयति-ते अपीपरत्-त पुपूर्षति अपुपूर्षीत् शक्लंत् शाकयति-ते अशीशकत्-त शिक्षति, शिक्षते __ अशिक्षीत्
अशिक्षिष्ट राधंत् राधयति-ते अरीरधत-त रित्स ति
अरित्सीत् साधयति-ते असीसधत्-त सिसात्सति असिसात्सीत् आप्लुत् . आपयति-ते आपिपत्-त ईप्सति ऐप्सीत् तृपत् तर्पयति-ते अतीतृपत्-त लिपिषति अतिपिषीत्
अततर्पत्-त दम्भुत् दम्भयति-ते अददम्भत्-त दिदम्भिषति अदिदम्भिषीत् .
धीप्सति, धिप्सति अधीप्सीत्
अधिप्सीत् धिवित् धिन्वयति-ते अदिधिन्वत्-त दिधिन्विषति
अदिधिन्विषीत् ष्टिषित् स्तेघयति-ते अतिष्टिघत्-त तिस्तेधिषते अतिस्तेधिषिष्ट अशूत् आशयति-ते आशिशत्-त अशिशिषते आशिशिषिष्ट
तुदादिगण तुदंन्ज् तोदयति-ते अतूतुदत्-त तुतुत्सति-ते अतुतुत्सीत्
अतुतुत्सिष्ट
हिंत्
साधंत्