________________
परिशिष्ट ३
तिबादि
ह्य
सूयते सीयते
मीयते
धूयते
स्तर्यते
व्रियते
प्रियते
शक्यते
राध्यते
साध्यते
आप्यते
तृप्यते
दभ्यते
धिन्व्यते
स्तिष्यते
अश्यते
भावकर्म
द्यादि
अनाहि
असावि
असायि
अमायि
अधावि, अधवि
अस्तारि, अस्तरि
अवारि
महाि
अपारि
अशाकि
अराधि
असाधि
आपि
अतर्पि
अदम्भि
afafa
अस्तेघ
आशि
अतोदि
तिबादि
नाना
सोय
सेषीयते
मीयते
दोधूय
तास्तर्यते
वेत्रीय
जेधीयते
पेप्रीयते
शाशक्यते
राराध्यते
सासाध्यते
x
तृप्यते
दादभ्यते
देधिन्व्यते
तेष्टिघ्यते
अशाश्यते
तो
यङन्त
द्यादि
अनानहिष्ट
असोषूयिष्ट
असेषीष्ट
५३७:
अमीष्ट
दोघूयिष्ट
अतास्तरिष्ट
अवेव्रीयिष्ट
अजेघी यिष्ट
अपेष्ट
अशाशकिष्ट
अराराधिष्ट
असासाधिष्ट
X
अतृपिष्ट
अदादभिष्ट
अधिन्विष्ट
अतेष्टिविष्ट
आशाशिष्ट
अतोदिष्ट